________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...] गाथा ||६०
श्रीदशकालिक चूर्णी
॥१८७॥
१५९||
चहियाए पडिकमज्जा । इदाणी भोषणविही भण्णइ, तं च भोयण गोयरे वा होजा सण्णिायट्टस्स बा, तत्थ गोयरे जहा- 'सिआटा भोजनअगोयरगगओ'॥१४९॥ सिलोगो, जो य सो गोयरग्गगओ भुजइ सो अन्नं गाम गओ वालो बृढो छाआलू खमओ विधिः वा, अहवा तिसिओ तो कोई विलंबणं काऊण पाणयं पिवेज्जा, एवमादि, इच्छेजा नाम अभिकखेज्जा पढमालियं काउं, तं पुण|| अण्णसाघुउबस्सगऽसतीए कहए भित्तिमूले वा समुदिसेज्जा, कोट्टओ नाम बहुमढो सुनओ, एवमादि, भिती नाम कुटो कुड़ी, एवमादि, तथा फासुयं अप्पपाणप्पबीयादि, च चक्खुणा पडिलेहेज्जा, भुज्जो रयहरणादिणा पमज्जित्ता तत्थ ठायंति, किंच 'अणुनवित्तु मेहावी.' ॥१४२ ।। सिलोगो, तेण तत्थ ठायमाणेण तत्थ पह अणुबबेयब्बो-- धम्मलामो ते सावगा! एस्थ अहं महुचागंमि विस्समामि, ण य भणयति जहा समुहिस्सामि आययामि वा, कोउएण पलोएहिंति , तेण य भत्तपाणं | पडिलेहिना तारिसे परिच्छण्णे संबुडे ठातियव्वं जहा सहसचि न दीसती, जहा य सागारियं दूरओ जैन पासति तहा ठाति-1 यवं, हत्थर्ग मुहपोसिया भण्याइत्ति, तेण हत्थएण सीसोवरियं कायं पमज्जिऊण साधुणा भुजियवं। किंच-तत्थ से अंजमाणस्स०॥ १४३ ।। सिलोगो, जइ तस्स साहुणी तस्थ भुजमाणस्स देसकालादीणि पडच्च गहिए मंसादीए अन्नपाणे अट्टीकंटका वा हुज्जा इयरंमि वा अभपाणे तणं कई सकरा का हुज्जा 'अन्नं वापि तहाविहं' पयरककड़गाइवि हुज्जा 'तं उक्विवित्तु०॥१४४ सिलोगो, तं अहिगादि इत्यादिणा णो उक्खिपिऊण णिक्खिवेज्जा, आसिज्जते जेण तं आसयं, तं ॥१८७) च मई, तेण आसएणावि ण छडेज्जा, ताणि य अजयणाए खिविज्जमाणाणि जत्थ पडंति तत्थ पाणविराहणा होज्जा, महेण छडेजा। तस्स सत्तघायो भवति बाउकायसंघको य, तणकट्ठाईणि घेतूण मतिमा णियए दटूण कोइ भणेज्जा-एतेहिं चेव वल्लिकरहिं|
SRO
दीप अनुक्रम [७६१७५]
... अत्र भोजन-विधि: दर्शयते
[200]