________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
छलभरि
[१५...] गाथा ॥६०१५९||
मियं नाम अणुचाय, परकमे नाम पविसेज्जा, किंच-तत्व पडिलहेज्जा' सिलोगो, (८४-१६८) तत्थ तत्तियाए मियाए। श्रीदश
भूमीए उवयोगो कायब्बो पंडिएण, कत्थ ठातियच्चं कत्थ न बत्ति, तत्थ ठातियवं जत्थ इमाई न दीसंति, आसिणाणस्स । चूणौं.
पदा संलोयं परिवज्जए, सिणाणसंलोगं वचसंलोग व, तत्थ आसिणाणं णाम मि ठाणे अविरतिया अविरतगा वा हायति, सलांग। ५ अ० IIजस्थ ठिएण हि दीसति, ते वा तं पासति, तत्थ आयपरसमुत्था दोसा भवंति, जहा जत्थ अम्हे हाओ जत्थ य मातिबग्गो अम्हं|
पहायह तमेसो परिभवमाणो कामेमाणो वा एत्थ ठाइ, एवमाई परसमुत्था दोसा भवनि, आयसमुत्था तस्सेब व्हायतिओ ॥१७७॥
| अबाउडियाओ अविरतियाओ दठूण चरित्तभेदादी दोसा भवंति, वचं नाम जत्थ बोसिरंति कातिकाइसन्नाओ, तस्सवि सलागे यज्जेयव्यो, आयपरसमुत्था दोसा पवयणविराहणा य भवति, तम्हा संलोगं आसिणाणवच्चाणं परिवज्जेज्जा। किंच- 'दगमाट्टय' सिलोगो (८५-१६८) दर्ग पाणियं, मट्टिया अडवीओ सचित्ता आणीया, आदाणं नाम गहणं, जेण मग्गेण गंतूण दगमट्टिय-1 हरियादीणि घेप्पति तं दगमट्टियआयाणं भण्णइ, तं च विवजेजा, वीयाणि वीहिमाईणि, हरियग्गहणेणं सब्बे रुक्खगुच्छाइणो| वण'फइविसेसा गहिया, एताणि दगमट्टियाईणि गिहदारे ठियाणि पविजेतो चिट्ठजा, सबिदियसमाहितो नाम नो सहरूबा-17 | ईहिं अक्खित्तो, एवं तस्स कालाइगुणसुद्धस्स अणिट्टकुलाणि वजेंतस्स चियत्तकुले पविसंतस्त जहोवदिट्टे ठाणे ठियस्स आय
समुत्था दोसा बजेतस्स दायगसुद्धी भण्णइ । 'तत्थ से चिट्ठमाणस्स' सिलोगो (८६-१६८) तत्थति तीए मिताए भूमीए | KI से' चि निदेसो दगमट्टीयादीणि परिहरंतो चिट्ठइ तस्स निदेसो, आहरे नाम आणेजा, पाणगं भोयणं च पसिद्धं चेव, अक
प्पियं न इच्छेज्जा, जं पुण बायालीसदोसपरिसुद्धं तं कप्पियं पडिग्गहेज्जा । किंच- 'आहरंती' ति मिलोगो (८७-१६८)
दीप अनुक्रम [७६१७५]
[190]