SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] दीप अनुक्रम H भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:) अध्ययनं [-] उद्देशक [-] मूलं [-] / [गाथा:], निर्युक्तिः [ ११-३३/१९-३४], आष्यं [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण १ अध्ययने! ॥ ५ ॥ मणूसा, खेतदसा दस आगासपएसा कालदसा 'वाला मंदा किड्डा' जहा तंदुलवेयालिए, भावदसा एते चैव दस अज्झयणा ॥ इदाणिं कालेत्ति दारं तत्थ गाहा दवे अद्धअहाउय, उवकमे देसकाल काले य । तहय पमाणे वण्णे भावे पगयं तु भाषेणं ॥११- ९५० ॥ एसा गाहा जहा सामाइयनिज्जुत्तीए तहा परुबेतब्या, एत्थ दिवसपमाणकाले अधिगारी, तत्थवि ततियपोरुसीए विज्जइतिकाउं तेण अधिगारो, आढतो व णिज्जूहिउं अवरण्डकाले तस्स पडिसेहो कज्ज, वियतः कालो चिकालः, अथवा विकालः कालः, असकलः खंडत्यनथांतर, विकालवेलायां परिसमाप्तं वैकालिकं, अथवा ( एतत् ) विकाले पठपत इति वैकालिकं, अथवा दशैतानि अध्ययनानि व्यवगते दिने कृतानीति दशवैकालिकं । दशवैकालिकमिति कः शब्दार्थो, विकालेन निर्वृत्तं संकाशादिपाठाच्चातुरर्धिको ठक्, 'तद्धिते यचामादि' रित्यादिवृद्धिः वैकालिकं ॥ इदाणिं सुतं तं चउवि णामसुतं ठवणसुतं दव्वसृतं भावसुर्य, जहा अणुयोगद्वारे। एवं खधस्सवि चउकओ निक्खेदओ तहेव अज्झयणस्स, तहेव णामठवणाओं दव्वभावा माणिऊणं जहा अणुयोगद्वारे, णवरं भावज्झयणस्स इमाओ निरुत्तिगाहाओ चउरो 'अज्झष्पस्साणयणं ( २९ ।। १०१६) गाहा, अधिगम्मन्ति य अत्था (३० ॥ प० १६ ) गाहा 'जह दीवा दीवस ' गाथा (३१ ॥ प० १६) अट्ठविहं कम्मर गाथा ( ||३३|| पा०१६) चउरोषि कंठाओ, एवं उद्देसगस्सवि चउकओ निक्खेवो तहेव ॥ 1 + इदाणि 'जेणव जं च पच्च' गाथा, जेण निज्जूढं सो भाणितब्बो, जं वा पद्दुच्च निज्जूढं जड़ वा णिज्जूहाणि जाए का परिवार्डिए (जद वा) अज्झयणाणि ठवियाणि पचं कारणाणि भाणियव्वाणि, 'जेणं' वि जेण एताणि दस अन्यणाणि णिज्जूढाणि [18] कालनिक्षेपादि |||५||
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy