SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ॥३२ ५९|| दीप अनुक्रम |[३२-७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः) अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णी. ४ अ० ॥१३७॥ सत्थं भवइ, दुप्पउत्तो नाम अकुशलमणोति वुत्तं भवइ, एवं काया वायावि दुप्पउत्ता संजमस्त सत्थाणि भवति, तथा अविरती संजमस्त सत्थं भवति न तेण भावसत्थेण अधिगारो, दब्वसत्थेण अधिगारो, तस्स दव्वसत्यस्स तिमि पगारा भवति, तं०'किंवी सकायसत्थं' गाहा ( २३३ १३९ ) किंची ताव दव्वसत्थं सकायसत्थं किंीच परकायसत्यं किंचि उभयकाय सत्यंति, तत्थ सकाय सत्थं जहा किण्हमट्टिया नीलमट्टियाए सत्थं, एवं पंचवण्णावि परोप्परं सत्थं भवति, जहा य वण्णा तहा गंधरस फासावि भाणियच्या, परकायसत्थं नाम पुढविकायो आउक्कायस्स सत्थं पुढविकायो तेउक्कायस्स पुढविकाओ वाउकायस्स पुढविकाओ वणस्सका यस्स पुढविकाओ तसकायस्स, एवं सच्चे परोप्परं सत्थं भवंति उभयसत्थं नाम जाहे किण्हमट्टियाए कलुसियमुदगं भवइ जाव परिणया, ण य लोगे करीसादिणा उवघातो दीसह सावि परिहरिज्जइ, कम्हा ?, जम्हा सो केवलिपच्चक्खो भावोचि, तम्हा साहवो सत्थपरिणयाए पुढवीए उच्चाराईणि कुव्यमाणा अहिंसा भवतीति, कश्विदाह- अचेतना पृथिवी, कस्माद् ?, उच्छ्वासनिश्वासगमनाद्यभावाद् घटवत्, असदेतद्, अनैकान्तिकत्वादण्डकादिवत् प्राणिनामंडकावस्थायां कललार्बुदाद्यवस्थायां वा उच्छ्वासाद्यभावः तदभावात्तेषामचेतनत्वं प्रसज्यते, अनिष्टं चैतत् तस्मादनैकान्तिकादिदोषः, शिष्य आह- तावदेषामेकेन्द्रि याणां चैतन्यमाज्ञया ग्रहीतव्यमाहोश्चित् काचिदुपपत्तिरस्ति ?, अस्तीति, उक्तं च- 'आगमचोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपादने || १ || आचार्याह- उभयथापि, आज्ञया तावदासवचनप्रामाण्यादिति, आह च- 'आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयात् हेत्वसंभवात् ||१||' उपपत्तिमप्यंगीकृत्येदमुच्यते-सात्मिका पृथ्वी विद्रुमलता समानजातीयरूपांकुरोत्पच्युपलंभाद् देवदत्तमांस कुरवत् । इदाणिं आऊ-आउ चित्तमंत मक्खाया जाव अण्णत्थ •••• अत्र पृथ्वीकाय आदीनां सचेतनत्व निरूप्यते [150] शख निरूपणं ॥१३७॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy