________________
आगम
दशवैकालिक-चूर्णे: उपक्रम:
(४२)
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत सूत्रांक
श्रीदशवैकालिकचूर्णरुपक्रमः
H
दीप अनुक्रम
भगवद्भिः श्रुतकेवलिभिः श्रीमद्भिः शय्यम्भवसरिभिः पूर्वगतश्रुतेभ्य आदेशान्तरेण द्वादशाङ्गाद् गणिपिटकादुद्धृतं, प्रयोजनं सूद्धारेऽस्य स्वतनूजस्य मनकारख्यस्याष्टवर्षीयस्य पाण्मासिकापुष्कस्यागधनासिध्ध्यर्थ सहि भगवतां प्रव्रज्याकाले गर्भस्थोऽभूत, प्रभुषु प्रजजरस्वाक्रन्दमानेषु स्वजनेषु गर्भोदन्तं पृच्छत्सु च मात्राऽलक्ष्यमाणगर्भवात् मनागिति निरदेशि, जाते च तस्मिन् जननीजल्पानुसारात् कृतं मनकेति नाम, जाताष्टवर्षमान वावगम्य मातुर्मुखादवगतः पितुः प्रवज्याया उदन्ता, अनेक दुर्वचनोदितैरवगताऽस्या अरुचिः श्रामण्ये, अनापृच्स्यैव तां नंवा राजगृहाचम्पामागत्याचार्यसकाशे प्रववाज, कौटुम्बिकैः स्वामित्वस्याव्युत्सृष्टत्वाचातः शैक्षनिष्फेटिकाप्रवृत्तिः प्रवचनधरैरुद्गीर्णा, पण्मासीमवगत्यायुस्तस्य हितायोद्धृतं भगवद्भिः सजिहीर्युभिः, परं श्रीयशोभद्रादिना श्रमणसंघनोपरुन संहतं भगवद्भिः, मगवद्भिर्भद्रबाहुस्वामिभिनियुक्त्याऽलंकृतमेतत् , श्रीमद्भिर्जिनदासगणिभिः सनियुक्तिकस्यास्य विहिता चूर्णिः, सैपोन्मुघमाणा, यद्यपि पूर्वधरासनकालजातैः श्रीहरिभद्रपरिभिः पत्रिताऽस्य वृत्तिरनया, मुद्रिताचागमोदयसमितिसंस्थाप्रयासेन श्रेष्ठिदेवचन्द्रपुस्तकोद्वारसंस्थया सा, सूत्रगाथाकारादेविषयाणां च क्रमस्तसमानः प्राय इति नायास एतद्विषये, उन्मुद्रणे चास्या वितीर्ण साहाय्यं श्री जामनगरीयश्रीहरजीजैनशालाकार्यवाहकैरिति नै विस्म मई, अवगम्यैना सभावार्थी चूर्णि मोक्षमार्गरतयो भान्तु भव्या इत्याशास्महे ।
आनन्दसागरा: १९८९ फागुन शुक्ल तृतीया ।
दशवैकालिक-चूर्णे: पूज्यपाद आनंदसागरसूरीश्वरजी लिखित उपक्रम:
[10]