________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान चूर्णिः
प्रत सूत्रांक [सू.]
॥३२४॥
धम्मिलोदाहरणं, जहा वसुदेवहिंडीए, आतिसद्दा आमोसहिमादिया घेप्पंति, परलोए दामण्णगादी, तत्थोदाहरण-रायपुरे णगरे दामनकएगो कुलपुनजातितो, तस्स जिणदासो मित्तो, तेण सो साहुसगास नीतो, तेण मच्छयमंसस्स पच्चक्खाणं गहितं, दुम्भिक्खे मंससमाहारो लोगो जातो, इयरो सालेहिं महिलाए य खिसिज्जमाणो गतो, उइण्णो दई, मच्छं दटुं पुणरावती जाया, एवं तिमी दिवसे तिमी वारा गहिता मुक्का य, अणसणं काउं रायगिहे णगरे मणियारसडिपुत्तो दामनगो नाम जातो, अडवारिसस्स कुल मारीतो च्छिण्णं, तत्थेव सागरपोतसत्यवाहस्स गिहे चिहुई, तत्थ य एगेण भिक्षुणा संघाडइलस्स कहियं- एयरस गिहस्स एस दारगो आहिवति भविस्सति, सुर्य सत्यवाहेण, पच्छन्नं चंडालाण अप्पितो, तेहिं रे तुं अंगुले च्छेतुं भेसिउणिवीसओ कतो,
नासन्तो तस्सेव गोसंघिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णया सागरपोतो तत्थेव गतो, तं दटुं उवाएणं परियणं पुच्छत्ति&|कस्स एस, काहिय-अणाहोत्त इहागतो, इमो सोति भीतो, लेहं दाउं घरं पावहित्ति विसज्जितो, गतो रायगिहवाहिरपरिसरे|8V
देवउले सुवति, सागरपोतध्या विसा णाम कष्णा. तीए अचणियवावडाए दिहो, पितामुद्दमुद्दियं दटुं बाएति, एतस्स दारगस्सी असोहियामक्खियपादस्स विसं दायव्वं, अणुस्सारफुसणं, कण्णगदाणं, घुणोवि मुद्दति, नगरं पविट्ठो, विसाणेण विवाहिया, आगतो 81
॥३२४॥ | सागरपोतो, माइघरअच्चणियविसज्जणं, सागरपुत्तमरणं सोउं सागरपोतो हिदपुष्फालेण मतो, रण्णा दामण्णगो घरसामी कतो, | भोगसमिद्धी, अभया पञ्चावरण्हे मंगलिएहिं पुरतो से उम्गीतं-अणुपुंखमाषयंतावि अणस्था तस्स बहुगुणा होति । सुहुदु.
क्वकच्छपुडतो जस्स कयंतो वहति पक्खं ॥१॥ सोउं सयसहस्सं मंगलियाण देति, एवं तिनि करा तिमि सयसहस्सााण, भारण्णा सुयं,पुच्छएणं रमो सिढु,तुद्वेण रबा सेट्ठी ठावितो। बोधिलाभो पुणो धम्माणुहाणं देवलोगगमणं,एवमादि परलोए । अणुगमो
दीप अनुक्रम [६३-९२]
%
(337)