________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ख्यान चूर्णिः
ला
॥३२॥
[सू.
& विलितो य एगढाणागइतो य आयंविलितो य निव्वीतो य आयंविलियो य, एवं चउत्थभत्तिएणवि भंगा, एवं छट्ठभत्तिएणवि पारिष्ठा
पनिकी भंगा, एवं एगट्ठाणगतित्तणवि एवं एगासणगत्तणवि एवं णिवीएणवि णायच्या, एवं आयंबिला भासियवा जथाविधि, अण्णे ।
भणति एक्कासणगादिसु जेसु पारिट्ठावणियाकारो भण्णति सो केसिंचि दायव्वो,केरिसं वा पारिहावाणिवं दायव्वं तदर्थमिदमुच्यते#आयंबिलणायंबिल०॥ १७०६ । एक्को आयंविलितो एको य अणायंविलिओ एतेसिं कस्स दायव्वं पारिवावणिय ,II.
आयंविलियस्स दायव्वं, दोवि आयंबिलिया होज्जा, तेसिं एको बालो एगो बूढो कस्स दायवं, वालस्सदायव्वं, दोवि वाला एगो सहू एगो असहू, असहस्स दायब, दोवि असह एगो हिंडतो एगो अहिंडतो, अहिंडयस्स दायब्व, दोवि हिंडया एगो &
दोवि वा अहिंडया, एगो पाहुणओ एगो बत्थव्वओ, पाहुणगस्स दायव्वं । एसा एगा आवलिया । अहवा दोवि बूढा होज्जा, ठा एत्थवि सधुयादीहिं जाव पाहुणतो, एवं चउत्थमचीएणवि बालादी णेयच्या, सबस्थवि असहमादी यवं । तहेब छहभत्ती-13
रवि । अट्ठमभत्तियस्स पारिट्ठावणिया ण दिज्जति, किं कारणं, तस्स तं सीओणादि यच्छंतस्स पढम पेज्जाति उण्हयं दिज्जति तं पुण वियर्ड्स, केति आयरिया अदुमा पभणंति केति दसमादि,जेमि अट्ठमं अवियर्से तेसिं अट्ठमेण य णायव्वं, एवं एकासणतोवि, एगठाणेवि, णिब्वियएवि । इयाणि संजोगो आयंबिलिएणं चउत्थभत्तिएणवि, बालादी तहेव जाव पाहुणए, एवं आयविलिएण । छट्ठभत्तिएण य, एवं एक्कासण एगठाणणिव्यीया जाव तहेव छट्ठभत्तीएणं णेय जाब णिग्बीयं, ताहे अट्ठमेण जाव णिवीत ॥३२१॥ | ताहे एक्कासणएणचि एकठाणेणवि । तं पुण पारिद्वावणियं जदि एवं भवेज्जा तो मुज्जति-विहिगहित विहिभुत्तसेस, नत्थर 8 विधिगहितं भिक्ख हिंडंतेहि अलुद्धेहिं संजोयणादोसविप्पजढेहिं उग्गमियं, पच्छा मंडलीए पतरकडगच्छेदसीहखदिएण वाटू
दीप अनुक्रम [६३-९२]
*
(334)