________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा दाइमा कालभूमीए पडियरणविधी-इंदिएहिं उबउत्ता पडियरंति, दिसत्ति जत्थ चउरोवि दिसाओ दिस्संति, उडुमि जदि विण्णि है
कालग्रहणं ध्ययन
तारा दिस्संति,जदि पुण अणुवउचा अभिट्टो वा इंदियविसओ दिसत्ति दिसामोहो दिसाओ तारगाओ वाण दीसति वासं वा ॥२३॥ परति असज्झाइयं वा जातं तो कालबही। किंच-जदि पुण०॥१४६९ ॥ तेसिं चेव गुरुसमीवातो कालभूमि गच्छताण अंतरे
जदि छीतं जोती वा फुसति तो नियतंति, एवमादिकारणेहिं अव्याहता ते निव्वापातेण दोषि कालभूमि गता संडासगादि विधीए पमज्जिचा निसण्णा उद्घहिता वा एक्केक्को दो दिसाओ निरिक्खतो अच्छति । किंच-तत्थं कालभूमीए ठिता सज्झाय. ॥ १४७० ॥ तत्थ सज्झाय अकरेंता अच्छति कालवेलं च पडियरन्ता, जदि गिम्हे तिष्णि सिसिरे पंच वासास सत्त कणगादि। पेक्षेज्जा तथावि नियत्तंति,अहया निव्याघातेण पत्ता कालग्गहणबेला तो ताहे जो डंडधारी सो अंतो पविसित्ता साधुसमीपे भणति-2
बहुपडिपुण्णा कालवेला मा बोल करेह, एत्थ गंडगोवमा पुन्चमणिता कजति, आघोसि० ॥१४७१ ।। जहा लोगे गामादिदगंडगेण आघोसिते बहूहि सुते थोयेसु असुतेमु गामादिवि अकरेंतेमु डंडो भवति, बहुर्हि असुते गडगस्स डंडो पडति, तहा
इहंपि उबसंहारेतव्वं, ततो डंडघरे निग्गते कालग्गाही उत्थेति । सो कालग्गाही इमेरिसो-पियधमो० ॥ १४७२ ॥ पियधमो ४ दढधम्मो य, एत्थ चतुभंगो, तत्थिमे पढमभंगे-निच्चं संसारभयुब्बिग्गचित्तो संविग्गो, बज्ज- पावं तस्स मीरू बज्जभीरू, जथा तं न भवति तथा जयति, एत्य कालविधिजाणको खतष्णो, सत्तमंतो- अभीरू, एरिसो साधू कालं पडिलहेति, जग्गति गृहाति
त्यः, तेय तं बलं पखियरंता एमेरिसं कालं तुलति-काल संझां०॥ १४७३ ।। संझाए धरतीए कालग्गहणमाढ, कालग्गहणं । संझाए य ज सेसं एतो दोवि जथा समं समप्पति तथा कालवेलं तुलेति, अहवा तिम् उतरादियासु ससंझं गेहति, चरिमत्ति |
दीप
SHAREKHA
अनुक्रम [११-३६]
ARE
(244)