________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
अज्ञातो| पधानता
+ गाथा: ||१२||
प्रतिक्रमणा मंतरि अंचेत्ता भणति-गेहह खमणत्ति, पललकूरो भक्खरूवाणि य गहियाणि, खाइत्ता पडिमं ठितो, जिणकप्पिका ण सुवंति, ध्ययने
पोट्टयोसरिका जावा, देवताए आयारयाणं कहितं, सो सेहो अमुकत्थति, तो साधू पेसिता, आणीता, देवताए भाणितं चेल्लगिरि ॥१८॥ दज्जाह, ठितं, सिक्खितो य, न एवं कातव्वं पडिकम्म ६॥
इदाणिं अण्णाततत्ति, ज उवहाणं कीरति तं पच्छण्णं कातव्बं, एवं कतं न नज्जेज्ज पुणो, न गुणपूजादिनिमित्तं परि|ण्णातं कातव्यं । तत्थ उदाहरणं-१७,१३।१३८४॥ कोसंबी नगरी, अजितसेणो राया, धारिणी देवी, धम्मवग्गू आयरिया, ताण
| दो सीसा-धम्मघोसो य धम्मजसो य, विगतभया महत्तरिका, विणयवती सीसिणिक्का, तीए भत्तं पञ्चक्खातं, संघण महता भाइड्डीए निज्जामिता विभासा, ते धम्मवग्गूसीसा दोवि परिकम करेति ।
___इतो य उज्जेणीये पज्जोतसुता दोणि-पालओ गोपालओ य, मोपालओ पव्वइतो, पालगो रज्जे ठितो, तस्स दो पुत्तारज्जबद्धणो अबतिवद्धणो य,पालको अवतिबद्धणं राजाणं रज्जवर्ण जुवरायाण ठवेत्ता पम्बइतो रज्जवद्धणस्स भज्जा धारिणी,तीसे पुतो अवंतिसेणो, अण्णदा अबतिवद्धणो राया धारिणीए उज्जाणे बीसत्थाए सव्वंगाई दठूर्ण अझोववष्णो, दूती बिसज्जिता, सा गच्छति, पुणो पुणो पेसेति, तीए अहाभावेण भणित-भातुकस्सपि न लज्जति?, तेण सो मारितो, विभासा, तमि वियाले सगाणि आभरणाणि गहाय कोसंबी सत्यो बच्चति तत्थ एगस्स सगस्स वाणियगस्स अल्लीणा गता, कोसंबीए संजतीण पुच्छिता वसहि, रणो जाणसालाए ठिताओ, तत्थ गता, बंदित्ता साविकत्ति पव्वइता पुच्छासुद्धा, तीसे य गन्मो अहुणोववण्णो बढति, मा ण पवावेहितित्ति तं ण अक्खातं, पच्छा णाते महरिकाए पुच्छिता, ताए सम्भावो कथितो जह रदुबद्धणमज्जाह, संजतिमझे
दीप
अनुक्रम [११-३६]
॥१८९॥
(202)