________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ध्ययने
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणाहिसि, मा विसादं बच्चेज्जासि, समत्ते महापाणे किर पढियाणि णव पडिपुण्णाणि, दसमकं च दोहि पत्थूर्हि ऊणक, एतमि अंतरे | निष्प्रति
विहरन्ता आगता पाडलिपुर, थूलभदस्स य ताओ भगिणीओ सत्तवि पब्वइतिकाओ भणति-आयरिका! भाउकं बंदका बच्चामो, कमशरीर ॥१८॥
उज्जाणे किर ठितेल्लका, आयरिए बंदित्ता पुच्छति- कहिं जेदुभाते ?. भणति- एताए देवकुलिकाए गुणति, तेण य चिंतित-ग ४ भगिणीणं इहि दरिसमित्ति सीहरूवं विउवितं, ताओ सीहं पेच्छंति, ताउ चेव भीता नहाओ, भणंति-सीहेण खइओ, आयरिएणं
भणित-ण सो सीहो, थूलभदो, जाह इदाणिं, ताहे गताओ, बंदिओ य, खेमकुसल पुच्छति, जथा सिरिओ पन्चइतो, अब्भत्तद्वेणं कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दोवि अज्झयणाणि भावणा विमोती य आणिताणि, बंदित्ता गताओ । वितियदिवसे उद्देसणकाले उबढितो, न उदिसंति, किं कारणं , अजोगो, तेण जाणितं कल्लत्तणकं, भणति-ण काहामि, भणति-ण तुमंडू काहिसि, अण्णे काहिंति, पच्छा महता किलेसेण पडिवण्णा उवरिल्लाणि चत्तारि पुवाणि पढाहि, मा अण्णस्स देज्जासि, ते चत्तारि तितो चोच्छिणा,दसमस्स य दो पच्छिमाणि वत्थूणि बोच्छिण्णाणि,दस पुष्वाणि अणुसज्जंति। एवं सिकावं प्रति योगा संगहिता
थूलभदसामिणा ५॥ म निप्पडिकम्मसरीरत्तणेणं जोगसंगहो कातब्बो । तत्थ इमं विधम्मेण उदाहरण-११-१२१३८२॥ पतिट्ठाणे णगरे णागवम्
सेट्ठी, णागसिरी भज्जा, सङ्घाणि, नागदत्तो पुत्तो णिबिण्णकामभोगो पब्वइतो, सो पेच्छति जिणकाणं पूयासकार, विभासा, १८८||
पडिमापडिवण्णकाणं च विभासा, सोवि भणति-अहं जिणकप्पं पडिवज्जामि, आयरिएहि वारिओ, न हाति, सतं चेव पडिवज्जति, माणिग्गतो, एगस्थ वाणमंतरे पडिमं ठितो, देवताए सम्पदिटिकाए मा विणस्सिहितित्ति इस्थिरूवेणं उवहारं गहाय आगता, वाण-स
दीप
अनुक्रम [११-३६]
(201)