________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥१७८॥
हिंति, एताणि चैव मिडुणकं करोमि, तेण णागरा पुच्छिता- एत्थ जं रमणं तत्थ को वसायति ?, राया नगरे अंतेपुरे वा, एवं ते पत्तियावेत्ता माताए वातीए संजोगो घडावितो, अभिरमंति, सा देवी साविकात्तेण निव्वेगेण पव्त्रता, देवो जातो, ओहिणा पेच्छति धूतं, ततो अम्भहिको हो, मा नरकं गच्छहितित्ति तीसे सा सुविणकेन नरका दरिसेति, सा भीता राणं अवतासेति, एवं सा रचि रति, ताहे पार्सडिणी सहाविता, कह-केरिसा नरका १, ते कोंति, ते अष्णारिसका, पच्छा अणिकावुत्ता पुच्छि ता फेरिसका नरकान्ति, ते कहेतुमारद्धा-निच्चधकारतमसा०, सा भणति - किं तुम्मेहिवि सुविणाक दिट्ठा ?, आयरिका भ वि- तित्थकराणं आदेसोति एवं गते काले देवलोका दरिसेति एत्थवि तहेव पासंडिका, अष्णिकपुत्तेहिं कहितं, ताहे देवी | भणति किह गरका गंमति १. किह वा देवलोका गंमति १, ताहे साधुधम्मो कहितो, सा राजाणं पुच्छति, तेण भणितं तो देमि जदि हहं चैव मम घरे भिक्ख गन्हास, तीए पडिसुतं पव्वता ॥ तत्थ य ते आयरिया पञ्चइए विसज्जित्ता जंघाबले क्षीणे तत्थेव विहरति, ताहे सा देवी भिक्खं अंतपुराओ आणेति, एवं कालो वञ्चति, अण्णदा कदायि तीसे भगवतीए सोभणेहिं अझवसाहि केवलनाणं उष्पष्णं, केवली किर पुष्धपवन्तं विषयं न भजति, अण्णदा सा अज्जा आयरियाणं हिदयइच्छितं आणेति, सेम्हकाले जेण सिम्दो विव्यति, एवं सेसेसुवि, ताहे ते भांति जं मए चिंतितं तं चैव ते आणीतं सा भणति जाणामि, किह १, अति सरणं केवलेणं, खामिता केवली आसादितोत्ति, अण्णे भणति वासे पडते आणीतं साढ़े ते भांति किं अज्जे ! वासे पड़ते आणेसि १, सा भणति जेणतेणं अचित्तो तितेण आगता, कहं जाणासि १, अतिसरण, खामेति, ते अद्विति पकता, ताहे सो केवली भणवि-तुम्मेवि चरिमसरीरा सिज्झिहिह, मा अद्धिति करेह, किह वा कहिं वत्ति १, गंगं उत्तरंता, ताहे चैव पउत्तिष्णा,
,
(191)
+ ল
पाटलि
पुत्रीया पाटली
॥१७८॥