________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२] निर्युक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥ १५०॥
वाओ णिण्हाती, महा० ॥ ७ ॥ ७ । जेणं सिया अभूषणं, अकंमं अत्तर्कसुणा । तुमं एतं अकासिण्णु, महा० ॥ ८ ॥ ८ । जाणमाणो परिनाते, सच्चामोसाणि भासती । अज्झणि अरये, महा० ॥ ९ ॥ ९ । अणासायरस णयवं, दारं तस्सेव घंसिया । विपुलं चिक्खोभति ताणं, किच्चाणं पडिवाहिरं ॥ १० ॥ उवकसंतंपि जपेत्ता, पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेति, महामोहं० ॥ ११ ॥। १० । अकुमारभूते जे केली. कुमारभूतेऽहं वदे । इत्थीविसयहीए, महामोहं० ||१२|| ११ | अयंभचारी जे केई, बंभचारित वदे । गद्दभेव गवां मध्मे विस्सरं । नदी नदं ।। १३ ।। अप्पणी अहिते वाले, मायामोस बहुं सयं । इत्थीबिसयगेहीए, महामोहं० ॥ १४ ॥ १२ ॥ जं निस्सिओ उ वहती, जससाऽहिगमेण य। तस्स लुग्भइ वित्तंसि महामोहं० ।। १४ ।। १३ । इस्सरेणऽवु गामेण, अणिस्सरे इस्सरे कते । तस्स संपग्गहीयस्स, सिरी अतुलमागता ॥ १६॥ इस्सादोसेण आइडे, कलुसाऽतुलचेतसा । जे अंतरागं चेतेती, महामोहं० ॥ १७ ॥। १४ । सप्पी जथा अंडपुढं, भत्तारं जो विहिंसती सेणावतिं पसत्थारं, महामोहं० ।। १८ ।। १५ । जे णायगं च रस्स, णेतारं णियगस्स वा । सेट्ठि बहुरथं हंता, महामोहं० ||१९|| १क्षा बहुजणस्स णेतारं, दीवं ताणं च पाणिणं । एतारिसं नरं हंता, महामोहं० || २० || १७ | उवहितं पडिविरतं, संजतं तु समाहितं । विउकंम धंमा सेज्जा, महा० ॥ २१ ॥ १८ । तहेब णंतणाणीणं, जिणाण वरदक्षिणं । तेसिं अवणिमे वाले, महा० ॥ २२ ॥ १९ | नेपाउयस्स मग्गस्स, बुट्टे अवहरती बहुं । तं तप्पियं नो मासेति, | महा० || २३ || २० || आयरियउवज्झारहिं सुते विणयं च गाहिते । ते चैव खिंसती वाटो, महा० ॥२४॥२१॥
(163)
मोहनीयस्थानानि
॥ १५०॥