________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
मोहनीय
+ गाथा: ||१२||
प्रतिक्रमणात सूत्र अट्ठावीसतिविहे आयारकप्पे ॥ सूत्रं ।। २८ ।। वत्र आयारस्स पंचवीस अझयणाओ, घातियं अणुपातिवं आरोक-टापथुतानि ध्ययने I ति तिविहं निसीहं, ते अट्ठावीसं । एत्थ पडिसिद्धकरणादि जाब दुक्कडन्ति ।।
पगुणनीसाए पावसुतपसंगेहि।।सत्रात पुण पावसुतं एवं एगुणतीसतिविहं भवति, तंजथा-अठ्ठ निमित्तंगाणि दिग्ब उप्पामस्थानानि
२ अंतलिक्खं च ३१ भोमं ४ अगं ५(च) सरं ६,लक्खणं ७ बंजणं ८। तत्थ एक्कक्कं तिविधं, तंजथा-सुसं वित्ती बत्तिय, तथा ॥१४॥
अंगवज्जाणं सत्तहं सहस्स मुत्तं सतसहस्सा विती कोडी वत्तियं, अंगस्स सतसहस्सं सु कोडी वित्नी अप्परिमित बत्तियं, एते चिउबीस, तथा गाणितं १ जोतिस २ वागरणं ३ सहसत्थं ४ घणुव्वेदो ५, एसा गुणतीसा, जाणि वा सूयगडे भणिताणि ।
एत्थ पसंगा- मज्जादातिक्कमेण पवत्तणाणि । एत्थ पडिसिद्धकरणादिणा जाब दुक्कर्षति ।। सूत्र | तीसाए मोहणीयट्ठाणेहिं ।। सूत्रं ॥ ताणि पुण इमाणि तीसं, अह खलु अज्जो! मोहणिज्जट्ठाणाई जाई इमाई-इत्थी वा या परिसो वा अभिक्खणं २ आयरमाणे वा समायरमाणे वा मोहणिवत्ताए कंमं पकरेति, तंजथा-जे केइ तसे पाणे, वारि-1 मज्झे विगाहिया । उदएणोकस्स मारेति, महामोहं पकुव्वती॥शाशपाणिणा संपिहित्ताणं सोयमावरिय पाणिणा अंतोणदंतं मारेती, महामोह पकुव्वती ॥२॥२॥ जाततेयं समारम्भ, बहुं ओभिया जर्ण । अंतो धूमेण मारेती, महामोहं०॥३॥३। सीसंमि जो पहणती, उत्तमंगंमि चेतसा । विभज्ज मत्थगं, फाले, महामोहं॥४॥४ ॥१४९॥
सीसावेटेण जे केइ, आवेदति अभिक्खणं । तिव्वं अमुहमायारे, महा० ॥५॥५। पुणो पुणो विहिणिए, जो दाणं उवहणे जणं । फालेण अदु डंटेण, महा०॥६॥६। गूढायारी निगहेज्जा, माय मायाए छायए। असश्य
दीप
अनुक्रम [११-३६]
CIRMEND
... अत्र मोहनीयस्थानानि वर्णयते
(162)