________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणाभेदे जाव भेसणता, णो इत्थीण इंदियाई मनोहराई मणोरमाई निझाइत्ता भवति से निग्गंधात तरुचा भावणा ४-३। अहावरा महामतध्ययने पचउत्था भावणा-णो इत्थीपमुपंडगसंसत्ताई सयणासणाई सेवेत्ता भवति से निग्गंथेत्ति चउत्था भा०, इत्थीपसुपंडगसंसत्ताई सय
मावनाः Tणासणाई सेवमाणस्स निग्गंथरस संति भद जाव भेसणना, णो इत्थापसुपंडगसंसचाई सपणासणाई सेषित्ता भवति से निग्गवत्ति ॥१४६॥ चिउत्था भावणा ५-४ । अहावरा पंचमा भावणा-णो इत्थीणं कहं कहेता भवति से निग्गंधे, आदाणमेतं, इत्थीर्ण कह कहेमाणस्स
निग्गंथस्स संति भेदे जाव भंसकता, णो इत्थीणं कई कहेता भवति से जिग्गंधत्ति, पंचमा भावणा ४.५। इच्चेयाहिं पंचहिं भावणाहिं यउत्थं महध्यतं अहासु जाव अणुपालितं भवति || अहावरे पंचमे मद्दश्यते य परिग्गहाओ बेरमण, तस्स इमाओ| पंच भावणाओ भवंति, तत्थ खलु इमा पढमा भावणा-सोईदिएण मणुण्णामणुण्णाई सदाई सुणेना भवति से निग्गंथे, तेसु मणु|ण्णामणुण्णेसु सद्देसु गो सज्जेज्ज वा गिज्झेज्ज वा मुच्छेज्ज वा अज्झोववज्जेज्ज वा विणिपातमावज्जेज्ज वा हीलेज्ज वा निदे-1 ज्ज वा खिसेज्ज वागरहेज्ज या तज्जेज्ज या तालेज्ज वा परिभवेज्ज या पब्बहेज्जया, सोईदिएण मणुण्णामणुण्णाई सद्दाई मुणेचा भवति स णिग्गं च पढमा भावणा ५-१। अहावरा दोच्चा भावणा-चक्खिादएण मणुण्णामणुष्णाई रूवाई पासिचा भवति जथा| || सद्दाइ एमेव५.२। एवं घाणिदिएणं. अग्घाइत्ता ५-३। जिझिदिएणं आसाएत्ता ५.४ फासिदिएणं पडिसंवेदेता जाब पंचमा भावणा ५५ इच्चेताई पंचहि भावणादि पंचम महब्वतं अहासुतं अहाकप्पं अहामग्गं अहातच्च संमं कारण फासिय पालियं सोमियं तीरिया किट्टियं आराहितं आणाए अणुपालियं भवति ॥
॥१४६॥ हरियाममिर सया जने, उचेह भुजेज्ज प पाणभोयणं । आदाणनिक्षेचबुर संजते, समाधिते संजमती
98496
दीप
अनुक्रम [११-३६]
+ anismeena
9+
करुन
-
+
(159)