________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने ॥१३९॥
सूत्र
हत्थकंमं करेमाणे सबले १ मेहुणं पडिसेवते सचले २ रातिभायणं गुंजमाणे सबले ३ आहाकमं भुंजमाणे सबले ४ रायपिंडं का पामिच्चं अच्छेज्जं अणिसिद्धं अभिहडं आह दिज्जमाणं भुंजमाणे सबले ५ अभिक्खणं अभिक्खणं पच्चक्खिय भुजमाणे सबले ६ अतो छ मासाणं गणातो गणं संकममाणे सबले अंतो मासस्स तयो दगलेवे करेमाणे सबले ८ अंता मासस्स तयो माइडाणाई करेमाणे सबले ९ आउट्टियाए पाणातिवार्त करेमाणे सबले १० आउट्टियाए मुसावादं वदेमाणे सबले ११ आउट्टियाए अदिष्णादाणं गेण्हमाणे सबले १२ आउट्टियाए अनंतरहियाए पुढवीए ठाणं वा सेज्जं वा निसीहितं वा चेदेमाणे सबले १३ | एवं ससिषिद्धाएं पुढवीए १४ ससरकखाए पुढवीए १५ एवं आउट्टियाए चित्तमन्ताए सिलाए चितमंताए लेलूए १६ कोलावासंसि वा दारुरुवे जीवपतिट्ठिए सअंडे सपाणे सवीए सहरिने सओसे सउनिंगपण गद गमट्टीमक्कडासं ताणए तहप्पगारे ठाणं वा सेज्जं वा निसीयणं वा तेमाणे सबले १७ आउट्टियाए मूलभोयणं वा कंदभोगणं वा पवालभोगणं वा तयाभोवणं वा पत्तभोगणं वा पुण्फभोयणं फलभोगणं वा वीयभोयणं भुजमाणे सबले १८ तो संगच्छरस्स दस दगलेवे करेमाणे सबले १९ अंतो संचच्छरस्स दस माइडाणाई करेमाणे सबले २० आउट्टियाए सीतोदवरधारिण हत्थेण वा मचेण वा दवीए भायणेण या असणं वा पाणं वा खाइमं वा साइमं वा डिगाहेता भुंजमाणे सबले २१ एते खलु धेरेहिं भगवंतेहिं एक्कवीस सबला पण्णत्तत्ति, एत्थ पडिसिद्धकरणादिणा जो मे जाब दुक्कडंति ।
बाबीसाए परीसहेहिं ।। सूत्रं ॥ परीसहिज्जेते इति परीसहा, अहियासिज्जतित्ति वृत्तं भवति । तत्थ दो सिलोगा- खुधा पिवासा० ॥ ३४ ॥ अलाभरोग० ॥ ३५ ।। इह खलु बावीसं परीसहा समणेणं भगवता महावीरेण कासवेण पवेदिता जे
I
••• अत्र परिषहानाम् वर्णनं क्रियते
(152)
शबलाः
॥१३९॥