________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२] निर्युक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१३८
सूत्र
सूत्र
सेलए ५ तुंबे व ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ।। १६ ।। दावदवे ११ उद्गणाते १२ मंडुक्के १३ तेतली इय १४ | नंदीफले १५ अबरकंका १६ आइण्णे १७ सुसुमा १८ पुंडरीए १९ ।। १७ ।। एत्थ जो मे पडिसिद्धकरणादिणा जाव दुक्कडंति ॥
वीसाए असमाहिट्टाणेहिं ॥ सूत्रं ॥ तत्थ इमाओ तिनि गाथाओ - दवदवचारि० ॥ १८ ॥ संजलण० ॥ १९ ॥ ससरक्ख० ॥ २० ॥ इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिडाणा पण्णत्ता, तंजथा दवदवचारी यावि भवति १ अप्पम - ज्जितचारि यात्रि भवति २ दुप्पमज्जितचारी यानि भवति ३ अतिरित्त सेज्जासणिए ४ रातिणियपरिभासी ५ थेरोवघातीए ६ भूतोवघाती ७ कोधणे ८ पिट्ठी मंसिए यावि भवति ९ अभिक्खणं ओहारियावि भवति १० नवाई अधिकरणाई अणुप्पण्णाई उप्पादहत्ता भवति ११ पोराणाई अधिकरणाई खामियविओसवियाई उदीरेता भवति १२ अकाले सज्झायकारि यावि भवति १३ ससरक्खपाणिपादे १४ सहकरे १५ झंझकरे १६ कलहकरे १७ असमाधिकरे १८ सूरप्पमाणभोई १९ एसणाए असमिते यात्री भवति २०। एते थेरेहिं भगवंतेहिं बीसं असमाहिडाणा पण्णत्ता । तत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडंति ॥
एक्कवीसाए सबहिं ॥ सूत्रं ॥ २१ ॥ सबले नाम अविसुद्धचरिते, सबलोति वा चित्तलोत्ति वा एगहूं । एत्थ गाथाओ, तंजह उ हत्थकंमं० ॥ २१ ॥ तत्तो य रायपिंडं० ॥ २२ ॥ छम्मासभंतरओ० ॥ २३ ॥ मासभंतरओ वा० ||२४|| गेहंते य अदिष्णं० ||२५|| एवं ससिणिद्धा ए० ||२६|| संडसपाणसबीए० ||२७|| आउट्टिमूलकंदे ० ||२८| दस दगलेवे ॥ २९ ॥ दव्वीय भायणेण व० ॥ ३० ॥ इमे खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पण्णचा, संजया
(151)
असंय
माद्याः
॥१३८॥