________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा का | विमते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया संसइया चत्तारि ठाणा एवमाहिज्जंति,तंजथा-कोधे माणे माया लोमे,अज्झत्थमएक्रियास्थाध्ययने
कोधमाणमायालोमा, एवं खलु तस्स तप्पनिय सावज्जत्ति आहिज्जति । अट्टमे किरियहाणे अज्झत्थिएत्ति आहितेचा अहावरेट नानि
नवमे किरियट्ठाणे माणबत्तिएत्ति आहिज्जति,से जथानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रूवमदेण वा ॥१३०॥
तवमदेण वा सुतमदेण वा लाभमदेण वा ईसरियमदेण वा पन्नामदेण वा अनतरेण वा मदट्ठाणेण मत्ते समाणे परं हीलति जिंदति खिंसति गरहति परिभवति, इत्तरिए अभयमन्त्रि अचाणं समुक्कसे, देहते कमपिपिति (वितिए) अवसे पयादी, तंजथा-गब्भाओ गमल जम्माओ जम्मं माराओ मारं नरगाओ नरगं चंडे थडे चवले माणि यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति णबमे किरियट्ठाणे माणवत्तिए आहिते ९।। अहावरे दसमे किरियट्ठाणे मित्तिदोसबत्तिएत्ति आहिज्जति, से जथानामए केर पुरिसे मातीहिं वा पितीहिं वा मातीहि वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा सुताहिं वा सुण्हाहि वा(समं संवसमाणे) तेसिं अंणतरंसि अहालहुसर्गसि अवराहसि सयमेव गुरुयं दंड निवत्तेति, तंजथा- सीतोदगवियर्डसि कार्य ओबोलेचा भवति, उसिणोदय
वियडेणं कायं ओसिंचित्ता भवति, अगणिकाएणं कायं ओडहित्ता भवति, जोचेण वा णेचेण या कसेण वा छियाए वा लताए वा है पासाई अवदालेत्ता भवति, दंडेण चा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आउडेचा भवति, तहप्पगारे पुरिसज्जाते | संवसमाणे दुमणा भवति, पवसमाण मुमणा भवति, तहप्पगारे पुरिसज्जाते दंडपासी डंडगुरुए डंडपुरेक्खडे अहिते अस्सि लोगसि
॥१३॥ | अहिते परसि लोगसि संजलण काधणे कोवणे पडीमंसि यावि भवति, एवं खलु तस्स तप्पनिय सावज्जेचि आहिज्जति, दसमेला किरियट्ठाणे मित्तिदोसवत्तिएत्ति आहिते१०॥अहावरे एक्कारसमे किरियहाणे मायवत्तिएत्ति आहिज्जति,जे इमे भवंति गूढा
SACREARRC
दीप
अनुक्रम [११-३६]
(143)