________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
क्रियास्थानानि
प्रत सूत्रांक [सू.] + गाथा: ||१२||
अतिक्रमणा सालिग वा वाहिं वा कोहगं वा कंगु वा घरट्टगं वा रालगं बा छिदित्ता भवति इति खलु से अण्णस्स अट्टाए अण्ण फुसति, एवं ध्ययन खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति । चउत्थे दंडसमादाण अकम्हादंडवत्तिएत्ति आहिते ४॥ अहावरे पंचमे दंडसमा-
दाणे विट्ठीविपरियासियादडवत्तिएत्ति आहिज्जति,से जथा नामए के पुरिसे मातीहि या०भगिणीहि वा भज्जाहिं वा पुत्तेहिं । ॥१२९॥
चा धुताहिं पा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमिति संकप्पमाणे मित्ने हतपुग्वे भवति दिट्ठीविपरियासियाडंडे, जथा।
नामए केई पुरिसे गामघातैसि वा णगरपातसि वा खेडघातसि वा कब्बडवासि वा मंडप्प (मडंच)घातंसि वा दोणमुहघातमि वा तापट्टणघातास वा आगर० आसम० चाह० संनिवेस० नियम रायहाणिघातांस वा अतेण तेणामति मण्णमाणे अतेणे हतपुच्चे भवति दिट्ठीविपरियासियाडंडे,एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति,पंचमे दंडसमादाणे दिट्ठीचिप्परियासियाडंडवत्तिपत्ति आहितेति ५॥ अहावरे छठे किरियट्ठाणे मोसवात्तिएत्ति आहिज्जति,से जथांनामए के पुरिसे आतहेतुं वा णातहेतुं वा आगारहेतुं वा परिवारहेतु वा सयमेव मुसं वयति अण्णणवि मुसं वयावेइ मुसं बदंतपि अण्णं समजाणति, एवं खलु तस्स तप्पत्तिय सावज्जेति आहिज्जति,छटे किरियट्ठाणे मोसवत्तियएत्ति आहिते६।।अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिएत्ति आहिज्जति, से जथानामए केह पुरिसे आतहेतुं वा णातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिण्णण आदियति अण्णेणावि | अदिण्णं आदियावेति अदिग्णं आदियतंपि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तिय सावज्जेति आहिज्जइ । सत्तमे किरियाठाणे अदिण्णादाणवत्तिएत्ति आहिते ७॥ अहावरे अट्ठमे किरियाठाणे अज्झस्थिएत्ति आहिज्जति, से जथानामए केइ पुरिसे | | नाविणं तस्स कोइ किंचि विसंवादेति सयमेव दुढे दुम्मणे ओहतमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हस्थियमुद्दे अट्ठज्झाणे
दीप
SCHORSicker
अनुक्रम [११-३६]
॥१२९॥
(142)