________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
CRA
प्रतिक्रमणा पोसह सम अणुपालेति रातिमानपरिष्णाते सचित्ताहारपरिण्यात दिवावि राओवि बंभयारी असिणाणए यावि भवति बोसट्टकेसक- उपासकध्ययने
&ा प्रतिमा दाखमंसुसेमणहे जाव अट्ठ मासा एते गुणा धारेतित्ति अट्ठमा उ०८॥ अथावरा नवमा उ.दसण जथा अङ्कमाए तहेव जावडू ॥१२२॥
दियांवि राओवि बंभयारी असिणाणए यावि भवति बोसट्टकेसकरखमंसुरोमणहे आरंभे परिण्णाते भवति,पेस्सारंभे से णो परिणाते भवति जाव नव मासा एते गुणा धारतिनि नवमा उ०९॥ अहवरा०दसण तहेव जाच आरंभ परिणाते भवति पेसारमेवि से परिण्याते भवति जाब दस मासा एते गुणा धारेतित्ति दसमा उ १०॥ अहावरा एकारसमा उवासगपडिमा दंसणसापए जाव दसमाए तहेव रोमनहे सारंभपरिणाते उहिट्ठभत्तविवज्जगे समणभृते यावि भवति, समणाउसो। तस्स णं एवं भवति सब्बतो पाणातिपातातो वेरमणं जाव सव्वातो राइभोयणातो वरमणं खरमुंडए वा लुत्सकसए वा अचेलए वा एगसाडिए या संतरुत्तरे वा स्यहरणपडिग्गहकक्षमायाए जे इमे समणाणं णिग्गंधाण आयारगोयरिए भम्मे पण्णचे सं संमं फासेमाण अण्णतरं दिसि वारीएखा अवससं तं चैव जाव समणोबासए पडिमावण्णए अहमंसीति वत्तब्वेति जाव एकारसमाए गुणा धारेतित्ति एक्कारसमा उवासगपतिमा ॥ एताओ एकारस उवासमपडिमाओ जाव पण्णचाओति । एवं जथा दसास। एस्थ पदिसिद्धकरणादिणा जाय ।
दुकडंति। सूत्र पारसहिं भिक्खुपडिमार्मि, तत्थ मासादी गाथा, ताओ पण इमाओ, तंजधा-मासिया भिक्खुपडिमा दोमासिया।
॥१२२॥ तिमासिया चउमासिया पंचमासिया छम्मासिया भिक्खु० सत्तमासिया भिक्खु पढमसत्तराईदिया. दोच्चा ससराईदिया तच्चा I सचराइदिया अहोराइया एगराइया भिक्सुपडिमा। भासियण्णं भिक्खुपडिम पडिवणस्स अणगारस्स मास निमचंवोसट्टकाए।
MSCRBTC-RS
दीप
अनुक्रम [११-३६]
...अत्र साधूनां एकादश-प्रतिमा: वर्णयते
(135)