________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥१२०॥
कमे संजतामेव परिकमेज्जा, णो उज्जुतं गच्छेज्जा, केवलं से णातए पेज्जयंधणे अव्त्रोच्छिन्ने भवति, एवं से कप्पति णार्तविधिं एनए, तत्थ से पुब्वागमणेणं पुयाउने चाउलादणे पच्छाउने मिलिंग, कप्पति से चाइलोदणे पडिग्गाहेत्तर, णो से कष्पति मिलिंग पडिग्गाहेत, तत्थ से पुत्र्वागमणणं पुवाउने भिलिंग पच्छाउने चाउलोदणे कप्पड़ से भिलिंगवे परिग्गाहित्तए, नो से कप्पड़ चाउलोदणे पडि, तत्थ से पुण्यागमणेणं दोवि पुव्वा उ० कप्पति से दोषि पडिग्गाहेत, तत्थ से पुव्वागमणेर्ण दोषि पच्छाउत्ताई णो से कप्पति दोवि पडिग्गाहेत्तर, जे से पुब्वागमणेणं णो पुव्वाउते णो से कष्पति पडिग्गादतए, तस्स णं गाहावतिकूलं पिंडवायपडियाए अणुष्पविट्टस कप्पति एवं वदितए- समणो वासस्स पडिमं पडिवण्णस्स भिक्वं दलयह, तं चेतारूवेणं विहारेण विहरमाणं केई पासेता वदेज्जा के आउसो ! तुमं वत्तब्बे सिया १, समणोबासए पडिमापडियण्णए अहमसीति बत्तव्वं, से णं एतारुणं विहारेणं विहरमाणे जहणेणं एगाहं वा दुयाई वा तियाई वा उकासेणं एकारस मासे विहरेज्जा एक्कारसमा उवासगपडिमा ॥ ११ ॥ इति ।
एत्थ कवि अण्णोवि पाढो दीसनि, तंजथा इमाओ खलु एक्कारसाओ उवासगपडिमाओ पण्णत्ताओ, तंजथा- दंसणसावमो १ कतव्यकंमेर कतसामाइए ३ पोसहोववासणिरए ४ राहभत्तविरते ५ सचिताहारपरिणात ६ दिया बंभचारी रातो परिमाणकडे ७ दिवावि रातोषि बंभयारी असिणाणए यावि भवति बोस केसकक्खमंसुरोमणही ८ आरंभपरिष्णातो ९ पेस्सआरंभपरिण्णाते १० उभित्तविवज्जए समणन्भूते यावि भवति ११ ।। तत्थ खलु इमा पढमा उवासगपडिमा दंसणसावर यावि भवति, तस्स णं एवं भवति- अस्थि लोए अस्थि अलोए अस्थि जीवा एवं अजीवा बंध मोक्खे पुण्णे पाये आसवे संवरे वेदना
(133)
उपासक प्रतिमाः
॥ १२० ॥