________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७३६/७३६-७४१], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
XA5
सत्राक
नियुक्तौदा
दीप अनुक्रम
. चक्रमस्तकादौ स्वप्रस्तावे च निष्पद्यते घट इति, एवं पटादावपि भाव्यं । भावकारणं दुविहं-पसत्यं अपसत्थं च ।
प्रत्यय आवश्यक
लवणद्वारे... चूणौँ
___तत्थ जै अप्पसत्थं तं संसारस्स, तं एगविहं वा दुविहं वा तिविहं वा चउ०पंच० छव्विहं वा, एवमादि बहुप्पगारं वा, तत्पर उपोद्घातात असंजमो संसारस्स एगविहं कारण, पयत्तवतो पावकम्मेहितो नियत्ती संजमो, तविवरीतो असंजमो, दुविहे-अमाण अविरती य,
| तिविहं अनाणं मिच्छत्तं अविरती य, एवं विभासा । पसत्थं मोक्खकारण, एगो संजमो, दोन्नि विज्जा चरणं च, त्रीणि शानद
|शनचारित्राणि, एवं विपरीत विभासा । अहवा जत्तियाणि असंजमट्ठाणाणि ताणि संसारस्स, संजमट्ठाणाणि मोक्खस्सति, एत्था ॥३७३॥ द्र पसत्यभावकारणेण अहिगारो। कह:
तित्थगरो किं कारण भा०॥८-१९७४२॥ तं किह वेदेयवं, अगिलाए धम कहेंतेणं पव्वातेण सिक्खातेण पाठ तंच कहिं बर्द्ध-किह वा बर्द्ध, तित्थगरभवग्गणाओ ततिय भवग्गहणं ओसकातित्ताण, नियमा मणुयगतीए, नियमा सम्मदिड्डी तिण्डं अबतरो संजतो वा असंजतो वा मीसो वा, इत्थी वा पुरिसो वा पुरिसणघुसतो चा, सुकलेसो उत्तमसंघयणो अच्चंत विसु-४
झमाणपरिणामो, तत्थ बद्धं वेदेयव्यं, कहं बद्धं . वीसाए कारणेहि पद्धं । | नियमा०॥८-२११७४|| गोयममादा सामादियं ॥८-२२१७४५।। णाणनिमित्त, णाणं किं निमिर्च , सुंदरमंगलाण |
भावाणं उवलद्धिनिमिचं, सुंदरमंगुलभावा किं निमित्र उपलब्भते , तेहिं उवलद्धेहिं पविची निवित्ती य भवति, सुमेसु पविती ॥३७३॥ | असुभेसु निवित्ती, पवित्तिणिविचिओ य संजमतवनिमित्त, संजमतवा अणासवबोदाणनिमित्तं, अणासववोदाणा अकिरियानिमित,
अथ लक्षण-द्वारं कथयते
(82)