________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [७२४/७२४], भाष्यं [१२३...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
नियुक्ती
दीप अनुक्रम
श्री मणस्सं विप्पजहिता मुंडे जाव पव्वतिते, ते सेयं खलु ममं एयस्स वेरनिज्जातर्ण करेत्तए, एवं संपेहेति २ दिसापडिलहण करेतिर भयाध्य आवश्यकताला
16| सरस मत्तिय गेण्हति २ तस्स मत्थए मतियापालिं बंधति बंधित्ता जलंतीओ चिगतायो पप्फुल्लकेमुयसामाणे खदिरंगाले कमल्लणं सामिलवृत्त चूर्णी उपोद्घातार
| गण्डति २ तस्स मस्थए पक्खिबह, भीते ६ ततो खिप्पामेव अवक्कमति अवक्कमित्ता जाव पडिगते । तए णं तस्स गयमूमा- जमुना
लस्स सरीरगंसि चेयणा पाउन्भूता उज्जला जाव दुरहियासा, ते सो सोमिलस्स मणसावि अप्पदुस्समाणे जाव सम्मं अधिया
है सेति, तए ण तस्स सुभेणं परिणामेण पसत्थेणं अज्झवसाणेण लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं खएण कम्मरयविकिरण॥३६४॥12 कर अपुवकरणं अणुपविट्ठस्स अणते जाव केवलवरणाणदंसणे समुप्पने, ततो पच्छा सिद्धे जाव पहीण । तत्थ ण आहासनिहितहिनी
₹ देवेहि सम्म आराहितेत्तिकटु दिवे सुरभिगंधोदयवासे खुढे दसवने कुसुमे निवादिते चेलुक्खेवि कते दिखे य गीतगंधव-13 णिणादे कते यावि होत्था । तए णं से कण्हे कल्लं पाउ जाव चंदपरिक्खित्ते वारवई मज्झमाण सामितेण निग्गच्छति, तत्थ य
एग पुरिसं पासइ-जुनं जाव जराकिलंत महइमहालयाओ इदुगरासीओ एगमेग इट्टगं गहाय बहिया रस्थापहातो अंतो गिर्हसि दअणुप्पवेसमाण, तए णं कण्हे तस्स अणुकंपणदुयाए हत्थिखंधवरगते चेव एग इट्टगं गेहति महिना जाव गिर्हसि अणुप्पवेसेति, | तए ण अणेगेहिं परिससहस्सेहिं से इट्टगरासी खिप्पामेव अणुप्पवेसिते, तते ण से कण्हे जाव सामि चंदति बंदित्ता अवसेसे अणगारे वंदति बंदित्ता गयरमाल अपासमाणे सामितेण एवं वदासी- कहि गं भंते ! से मम सहोदरए ? जेण बंदामि, तए ण सामी ॥३६॥ एवं वयासी-साहिते ण कण्हा! गयसूमालेणं अणगारेणं अप्पणो अद्वे, कहं गं मैते !०१, एवं खलु कण्हा! गयम्माले कल्लं सव्वं | कहेति जाब विहरति । तए ण ते एगे पुरिसे पासति, पासित्ता आसुरुत्ते दिसालोयं करेचा सरसं मचियं गेहति सेस ते चेव जाव
+3
Ee
(73)