________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [६६६-६९३/६६६-६९३], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
दीप अनुक्रम
रिय मिच्छा एत विवाणिऊण इति एवं मिच्छाति कायव्या इति । एस्थ सीसो आह-भगवं! जदि संजमजोगे जे वितहमातिइच्छाकातत्थ मिच्छत्ति सामायारी पठजति तो अम्हे पुणो पुणो वितहमायरिऊण मिच्छत्ति करेमो तो पडिकंतं भविस्सति, मिच्छकारो
रादिसामाआवश्यक
चारी चूर्णी ॥४॥ परिजितो, एवं च सोग्गती अदुलमा इति, आयरितो भणतिबच्छ! उपाधानाला यदि य०।७-२१ ॥ ६८३ ॥ जदि णाम पावकम्ममासेविऊण अवस्स मिच्छादुकडपयोगेण पडिकम्मियध्वं तो वरं त। नियुक्ती व ण कायध्वं । स्यान्मतिः-एवं पुण मिच्छादुकडवत्तिया गुणा ण भवंतित्ति, भन्नति -जदि तं चेव ण करेति तो होति पए ॥३४॥ पडिकतो, पएत्ति पढम सुतरामित्यर्थः । यस्तु मिच्छाकारो परिजितो सो, पत्तकालो इच्छिज्जइति, जो य ते अभिप्पातो जहा दाकिर वितह आयरिऊण मिच्छत्ति सामायारि करेमा तो मुचहामी, एत्थ भवति----
जे दुकडंतिका ७-२२॥ ६८४ ।। जं कारणं पहुच्च दुक्कडंति मिच्छत्ति मिच्छदुकडं पउँजडतं कारणं भुज्जो अपरेंतो8. असे+तो विविहेण पडिक्कतो, पुच्चासेवितं पडुच्च जो एवं मिच्छत्ति करेति तस्स खलु दुकर्ड मिच्छत्ति, सो मिच्छादुकडसामायातारीए बतित्ति भणितं होति । पुणो आह सीसा-सुठु एतं तं चेव ण कायन, ता होइ पए पटिक्कतो इच्चादि, किंतु अम्हे एवं न चएमो तो दोव करेमो को दोसो ?, भन्नतिजं दुकडंति०७-२३ ॥ ६८५ ॥ ज पडुच्च मिच्छदुकर्ड उप्पन तं चेव निसेवती पुणो पावं तत्थ पच्चक्समुसावादो
वादो ॥३४७॥ Fमायानियडीपसंगो य पुणो पुणो करंतस्स । इयाणि तहत्तिपओगो-तहत्ति पओगो नाम जं एवमेतं अपितहमेतं जहे तुम्भे व-18
REACHES
(56)