________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [८६१-८६४/८६१-८७६], भाष्यं [१५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
तनयः
सत्राक
श्री |
देवलोगे उबवणो, सावि तंनिब्वेदं पञ्चइता, अणालोइया चव काल कातूण देवलोगे उबवण्णा, ततो रायगिहे धणो सस्थवाहो, आवश्यक पंच से पुत्ता, सुसमा त, चिलातिया दासी, तीसे पुत्तो चिलायगो मुंसमाए बालगाहो, सो अणाडियाओ करेति, ताहे बिल्दो,
चिलाति" " सीहगुहं चोरपल्लि गतो, तत्थ अग्गप्पहारी य नेसंसो य जातो, सो य चोरसेणावती मतो, सो सेणापती जातो। अण्णदा चारे | उपोदयात भणति-रायगिहे धणसत्यवाहस्स घरं हणामो, तुभं घणं मम सुंसुमा, एवं ते ओसोवर्णि दातुं अतिगता, नाम सावेत्ता गंसह पुत्तेहिंk नियुक्तीओससित्ता तेवि घरं पविसिचा चेडिं च गहाय पधाविता, धणेण गगरउत्तिया सहाविता, मम धूतं नियत्तेह, तुम्भं वर्ण, तेहि
चोरा भग्या, लोगो धर्ण गहाय नियत्तो, इतरोवि पुत्तेहि समं चिलाइतगं नासंतं सुसुमं गहाय पिटुओ लग्गति, एत्य इहंवि॥४९॥ (दूरपि)जाहे चिलाओ न तरति सुसम वहितुं इमेवि आसण्णा ताहे सुसमाए छिदित्ता तं सीसं महाय पडितो, इतरवि धाता निय
चा, छुहाए य परिताविति, ताहे धणो पुत्ते भणति ममं मारेत्ता साह ताहे णगरं वच्चह, ते णेच्छंति, जट्ठो भणति-ममं खाइ, ला एवं जाब डहरओ, ताहे पिता से भपति- मा अण्णमण्णं मारेमो, एवं चिलायएणं ववरोवितं सुसुमं खामो, एवं ते आहारिता पुची-13
मंस एवं साधूस्सवि आहारो पुत्तमंसोवमो काणिओ, तेणं आहारेण गता नगर, पुणरवि भोगाणं आभागी जाता, एवं सावि | नेव्याणसुहस्स सोवि चिलातओ तेणं सीसेणं इत्थकतेणं दिसीमूढो जातो जाव एगं साधु आतावेंतं पेच्छति, तं भमति-मर्म संखवेणं धम्मं कहेहि, मा एवं सीसं पाडिस्सामि, साधुणा भणितो- उबसमो क्वेिगो संवरो, सो एताणि पदाणि गहाय एगतं गतो, ॥४९७।। तत्थ चिंतेतुमारो-उवसमो कातब्बो कोधादीण, अहं च कुद्धओ, विवेगो धणसयणस्स, ताहे तं सीसं असि च एडेति, संवरो । इंदिओ नोईदिओ य, एवं झायति जाव तं लोहितगंधण कीडियाओ खाइतुमारद्धाओ, सो ताहि जथा चालणी तथा कतो पादसिराहिं
दीप
अनुक्रम
(206)