________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [१५०...]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्तिः [८०४-८०६/८०४-८२९]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक चूर्णो उपोदुधात
नियुक्ती
॥४४० ॥
समाआदिपलिभागो, तत्थ पढमो देवकुरुउत्तरकुरासु, चीओ हरिवासरम्मगेसु, ततिओ हेमवतरण्णवएसु, चउत्थो विदेहेसुति । तत्थ ओसप्पिणिउस्सप्पिणि उच्चे अरामु नोओसप्पिणिउस्सप्पिणीए य चउन्विधारवि एतेसु संमत्तसुताई पडिवज्जेज्जा, पुत्रपडिवण्णएवि अस्थि, ते पुण सुसमसुसमादिसु पुव्त्रकोडिदेखणायुसेसा पडिवज्र्ज्जति, साहरणं पुण पडच्च अण्णतरंपि होज्जा, चरितं चरिताचरितं च ओसप्पिणि पट्टच्च ततियचउत्थपंचमासु समासु पडिवज्जमाणओवि पुन्वपडिवण्णओवि, उस्सप्पिणि पडुच्च ततियचउत्थासु समासु दोवि भणेज्जा, नोओसप्पिणिउस्सप्पिणि पडुच्च चउत्थे पलिभागे पुव्यपडिवण्णओ पडिवज्जमाओवि दोहवि भणेज्जा, अण्णे पुण भणंति-गोओसप्पिणिउस्सप्पिणिकालो एगविहो चैव चउत्थसमापीलभागो होज्जा, नो | सेसासु, तंमि काले चउब्विपि सामाइयपि पुव्यपडिवण्णओ पडिवज्जमाणओनि भणेज्जा, जं चरिताचरितसामाइयं सुतसामाइयं | सम्मतसामाइयं च एवं तितयंपि बाहिरएसुवि दीवसमुद्देसु जत्थवि नन्थि सुसमाइओ कालो तत्थवि भणेज्जा |
गतित्ति दारं सा चतुविधा, नेरइयदेवेसु संमत्तसुताणं पडिवज्जमाणोवि पुम्वपडिवण्णओवि, तिरिएसु तिन्हं दोणिवि मणुरसु चउण्डं दोण्णिचि, भवसिद्धिओ चउण्डं पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, अभविए एगमवि नत्थि । सण्णी चत्तारिवि दोहिवि पगारहि, असण्णी दोन्हं पुरुवपडिवण्णओ होज्जा संमसुताणं, नोसण्णिणो असण्णि चरिताचरित सुतबज्जितार्ण दोहं पृथ्वपडिवण्णओ अस्थि, पडिवज्जमाणओ नत्थि । ऊसासओ चउण्डवि पुष्वपडिवण्णओ पडिवज्जमाणओ वा भणेज्जा, एवं नीसासओवि, नौऊसासगनीसासगो आणापाणुपज्जत्तिअपज्जतको सम्मतसुताणं पुव्वपडिवण्णओ होज्जा, सेसं नरिथ सवं, सेलेसिं गतो पुण संमत्तचरित्ताणं पुव्यपडिवण्णओ होज्जा, सेस नत्थि । दिट्ठी तिविधा सम्मद्दिकी मिच्छदिट्ठी सम्ममिच्छदिडी, एत्थ दो
(149)
सामायिकप्राप्तौ क्षेत्रदिकालादि
॥४४०॥