________________
आवश्यक चूर्णे: मूल संपादने लिखित: विषयानुक्रमः
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि :- 1
विषयः
मतिज्ञानं श्रुतज्ञानं
अवधिज्ञानं
मनः पर्यायः
केवलज्ञानं
आवश्यकनिक्षेपाः
उपक्रमादयः
नियुक्तौ मंगल मृगावतीकथा
ज्ञानचरणसिद्धिः
सम्यक्त्वलाभः
चारित्रभेदाः
उपशमश्रेणिः
क्षपकश्रेणिः
पृष्ठ
१४
३१
४२
७५
७८
८४
८९
९४
१००
१०४
१०७
११०
पृष्ठ ११४
पृष्ठ विषय. पृष्ठ ३८४ रागद्वेषकषायपरिषहोप ५१९ ३८७ गोः सदृष्टान्ताः
-
४१७ सिद्धभेदाः बुद्धिभेदाः ५४५
५७६
विषय. अनुयोगनिक्षेपाः उपोद्घाते - उद्देशानिदें १३१ निर्गमे श्रीवीरचरित्रं कु १३४ कराः ऋषभजन्मोत्सव १४२ श्रेयांसः भरतः मरीचि चक्रीवासुदेवादयः ऋष निर्वाण भवाः दीक्षामह उपसर्गाः समवसरणं
४२२ समुच्यतादि आचायोदयः फले दृष्टान्ताः सूत्रानुगमः
५९१
४३६
१७० २२७ २७४ ३३१
५९५
करणपदं कृताकृतादयः
५९८ ६०१
सामायिकस्य भेदाः स्वामिक्षेत्रादयः ४४२ चोल्लकादयः आलस्यादर ४५२ सामायिकस्य हेतवः ४५९ ३३५ तद्दृष्टान्ताच स्थित्यादय ४६० पर्यायेषु दृष्टान्ताच नमस्कारे उत्पन्यादयः ५१६ | सार्थवाहनिर्यामकमहाग
३४९
भयं सामायिकं सर्वमव ६०५ प्रत्याख्यानं योगाः (१४ ६०६ भेदाः) चालनाप्रसिद्धी निन्दा ६२० इत्यावश्यकचूर्णि पूर्वार्ध
६१६
३५७
३७२
पत्वं
३७९
गणधराः
क्षेत्रकालौ
सामाचार्यः
आयुर्वेदादि
कारणादयः
विषय.
वज्रस्वाम्यार्यरक्षितौ गोष्टामाहिलव निह्नवाः
नयतः सामायिकं
[9]
नयाः
•••चूर्णि के मूल संपादकने ये अनुक्रम बनाया था परंतु यहां दिये गये पृष्ठांको के मुद्रण या प्रूफ़ - रीडिंगमे विसंवादिता दिखाई दी | इसीलिए हमने यहाँ शुद्धिकरण कर के नया बॉक्स बनाकर उसमे सही पृष्ठांक दे दिये है।