________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्य [-]
अध्ययनं [-1,
मूलं [- / गाथा-], निर्युक्ति: [७८-७९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक चूण
श्रुतज्ञाने
॥ ७६ ॥
वा अभिधीयते, बाह्यप्रत्ययमंतरेण ये प्रतिबुद्धास्ते सयंबुद्धाः, ते य दुबिहा- तित्थगरा वइरित्ता य, इह वतिरिचेहिं अहिगारो, किंच- सर्वबुद्धस्स वारसवोऽवि उबही भवति, पुव्वाधीतं से सुतं भवति वा ण वा, जति से णत्थि तो लिंग नियमा गुरुसंनिह पडिवज्जति गच्छेय विहरति, अहवा पुव्वाधीतमुपसंभवो अस्थि तो से लिंग देवता पयच्छति गुरुसंनिहे वा पडिवज्जति, जदि य एगविहारविहरणजोग्गो इच्छा य से तो एगो चैव विहरति, अनहा गच्छे विहरति एयम्मि भावे ठिता सिद्धा पती पती (पत्तेयत्ता) ओ वा भावतो सिद्धा पत्तेयबुद्ध, पत्तेयं बाह्यं वसभादिकारणमभिवीक्ष्य बुद्धा पत्तेययुद्धा, एतेसि नियमा पत्तेयं बिहारो जम्हा तम्हा ते पत्तेयबुद्धा, जहा करकंडुमादयो, किंच-पत्तेयबुद्धाणं जहन्त्रेण दुविहो उफोसेण णवविहो उबधी णियमा पाउरणवज्जो भवति, किंच-पत्तेयबुद्धाणं नियमा पुब्वाधीतं सुतं भवति, जहनेण एकारसंगी उकोसेण भिन्नदसपुथ्वी, लिंगं च देवया पयच्छति * लिंगवज्जितो वा भवति । जतो भणितं रूप्पं पत्तेयबुद्धा' इति । बुद्धबोहिय केवलणाणं णाम जं समं सोऊण वेरग्गतवजुत्तस्स भवति तं बुद्धबोहिय केवलणाणं भवति, इत्थिलिंगण सिद्धाणं जं नाणं तं इत्थिलिंग सिद्ध केवलणाणं, एवं पुरिसणपुंसएमुवि भाणियव्वं, तहा सलिंगसिद्धाण जं गाणं तं सलिंगसिद्ध केवलणाणं भन्नति, अनलिंगसिद्धकवलणाणं गाम जं अनलिंगण सम्मतं पडिवन्नस्स केवलणार्थं समुप्पज्जति, सम्मुप्पत्तिकालसमयमेव कालं करोति तं अनलिंगसिद्धकेवलणाणं भवति, सो य अनलिंगिकेवली जति आउयमप्पणी अपरिक्खीणं पासति ततो साधुलिंगं चैव पडिवज्जतिति । गिहिलिंगसिद्ध केवलणाणं णाम जहा कस्सति गिहिणो चैिव सम्मतं पडिवन्नस्स केवलणाणं उप्पज्जेज्जा, सम्मुप्पत्तिकालसमयमेव कालं करेज्जा तस्स जं गाणं तं गिहिलिंगसिद्ध केवलणाणं मनवि, एगसिद्धकेवलणाणं नाम जमि समये सो सिद्धो न तंभि अन्नो कोइ सिद्धोत्तिकाऊण तस्स जं नाणं तं एगसिद्ध केवलनाणं
[88]
अनन्तर
सिद्ध केवलज्ञानं
॥ ७६ ॥