________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [७८-७९], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
सर
प्रत सत्राक
पंचहस्सक्खरिय सेलोसि पडिवज्जात सो य सजोगिमवत्थकेवलणाणिस्स चरमसमयो भमति, तमि य समये बदमाणस्स केबलिस्स अनन्तरआवश्यक केवलणाणं तं चरिमसमयसजोगिभवस्थकेचलनाणं भवति, तातो य सजोगिचरिमसमयाओ आरम्भ जो से अतीतो कालो जाव सिद्ध
चूणौँ केवलणाणुप्पचिपढमसमयो एत्थ अचरमसमयसजोगिभवत्थकेवलणाणं भन्नति, से तं सजोगिभवत्थकेवलनाणं । तत्थ जंतं अजोगि- केवलज्ञानं श्रुतज्ञान | भवत्थकेवलणाणं, से तं भवत्थकेवलनाणं ।।
से किं तं सिद्धकेवलणाणं?, सिद्धकेवलणाणं दुविहं भवति, तंजहा-अणंतरसिद्धकेवलणाण च परंपरसिद्धकेवलनाणं च, तत्थ 3 ॥७ ॥
अर्णतरसिद्धकेवलणाणं णाम मि समते एगो केवली सिद्धा ततो जो अर्थतरो वितीओ समतो तमि अमो केवली सिद्धो तस्सदा केवलिस्स जं पाणं तं अणंतरसिद्धकेवलनाणं भन्नति, तं च पन्नरसविहं, जहा-तित्थसिद्धकेवलणाणं अतिथीसद्ध तिस्थगर-12 सिद्ध० अतित्थकर० सयंबुद्ध० पत्तेयबुद्ध० बुद्धबोहिय० इथिलिंगसिद्ध पुरिस० णपुंसकलिंग अन्नलिंग गिहिलिंग एगसिद्ध अणेगसिद्धकेवलणाणंति । तत्थ तित्थसिद्धकेवलणाणं णाम जे विस्थगराणं तित्थे सिद्धा तास जाणं तं तित्थसिद्धकेवलणार्ण भन्नति, अतिस्थसिद्ध णाम जे तेसि तिस्थगराणं तित्थातो तित्था ण मिलिता तस्थ तित्यंतरे प बढमाणे जे सिद्धा तेसि जे कवलणाण त। अतित्थसिद्धकेवलणाणं भन्नति, तित्थगरसिद्धकेवलणाणं जहा उसमादीण, अतित्थगरसिद्धकेबलनाणं जहां भरहादीण, सयबुद्धकेवलनाणं जं सर्य चेव संबुज्झिऊणं किंचि आयरियं उवसंपन्जति ततो पच्छा तस्स केवलणाणं तं सयंबुद्धकेवलणाणं भण्णति,
॥७५।। IPापत्यबुद्धकवलणाणं णाम जहा णमिस्स रायरिसिणो, ते य पचेयबुद्धा सय व संयुज्झिाऊण सर्य चेव पब्बज्ज अन्भुवगच्छति
तसिं जे केवलणाणं तं पचेपबुद्धकेषलणाणं भन्नति, अथवा सयं-अप्पणिज्जं जातिस्सरणादिकारणं पटुच्च बुद्धा सर्ययुद्धा, फुडतरं ।
दीप अनुक्रम
[87]