________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४९३/४९३], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
श्री
पतं
प्रत
आवश्यक चूर्णी उपाक्षात
सुत्रांक
नियुक्ती
ना२९८॥
इच्छा जाता अर्हपि ताव रवामि, सो तत्थ गतो वेस, सस्थ सच्चेव से माता अभिरुतिवा, मोल्लं देति, बियाले कटुहंडेऊण अप्पाण वैश्यायनवच्चति, तत्थ तस्स बच्चतस्स अंतरा पाओ अमेज्मेण लिचो, सो जाणति इमो मम पादो ण णज्जति कईपि बुशे, तत्थंतरा एतस्स कुलदेवता, सा चिंतेइ-सा अकिञ्चमायरतु, बोहेमिति तत्थ गोट्ठए गार्षि सवच्छ विउब्वति, विगुरुब्बिऊण अच्छति, | ताहे सो तं पातं तस्स बच्छयस्स उवीर फुसति, ताहे सो वच्छतो भणति-एस ममं अंमो मीढलेलयं पादं उचरिं फुसति, ताहे सा गावी माणुसियाए वायाए भणति-किं तुम पुत्ला ! अद्धिति करेसि', एसो य अज्ज मायाए समं वासं गच्छति, तं एस एरिसर्य अकिच्चं ववसति, अत्रं किल काहिति, ताहे तं सोऊणं तस्स चिंता जाता, भणति-गतो पुच्छीहामि, ताहे पविडो पुच्छति-का तुज्म उप्पची, ताहे भणति-किं तुज्य उप्पत्तीए , सा महिलाभावं दाएति, ताहे सो भणति-अपि एचियं चेच मोल्लं देमि | साह सम्भावं, तीए सवहसाविताए सवं सिहूं, ताहे सो निम्गतो, सग्गामं गतो, अम्मापितरो पुच्छति, ताणि ण साहति, ताहे सो ताव अणसितो ठितो जाव से कहितं, ताहे सो तं मात वेसाओ मोएत्ता पच्छा विरागं गतो, एतावत्था विसयचि पाणामाए पव्वज्जाए पब्वइओ एसा उप्पत्ती॥ सोय विहरतो तकालं कुम्मम्गामे आतावेति, तस्स छप्पदीओ जडाहिंतो आइच्चताविता पडंति, जीवहियाए पडियाओ सीसे छुमति, तै पोसालो दट्टण ओसरिता तत्थ गतो भणति-किं भवं मुणी मुणितो उयाहु जया-IMIR९८॥ | सेज्जातरो ?, कोऽर्थः -'मन ज्ञाने ज्ञात्वा प्रबजितो नेति, अया कि इत्थी पुरिसे , एकसिं दो तिमि वारे, ताहे वेसियायणो | रुडो तेयं निसिरीत, ताहे सामिणा तम्स अणुकंपट्टाए वेसियायणस्स उसिणतेयपडिसाहरणहाए एत्वंतरा सीतलिता लेस्सा णिसि| रिया, सा जंबुद्दीव बाहिरओ बेटेति उसिणा तेयलस्सा, भगवतो सीतलिता तेयल्लेसा अम्भतरओ वेदेति, इतरा तं परिचयंति सा तत्व
दीप अनुक्रम
ॐx
[310]