________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४७६/४७६], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
चूणों
HEIGE
नाम मामो तत्थ गतो, तत्थवि तहेव सुनपरे ठितो, गोसालो तेण भएण तदिवसं कोणे ठितो, तत्थ खदो णाम गामउंडाचोरानिचन्द्र आवश्यकता अप्पणिज्जियाए दासीए दंतिल्लियाए समं महिलाए लज्जतो तमेव सुभघरं गतो, तेहिवि तहेव पुच्छिय, तहेच तुहिका अच्छति
जाहे ताणि णिग्गच्छति ताहे गोसालेण हसितं, ताहे सो पुणोऽवि पिट्टितो, ताहे सो सामि खिसति-अम्हे हम्मामो तुम्मेप्रषि नियतीलण वारेह, किं अम्हे तुम्भे ओलग्गामो ?, ताहे सिद्धत्यो भणति-तुम अप्पदोसेण हैमसि, कीस पुण तुंड ण रक्खसि । एत्थ॥२८५॥
कालाते सुन्नगारे सीहो विज्जुमती गोविदासी य । खंदो दित्तिलियाए पत्तालयसुन्नगारंमि ॥ ४॥ १९॥४७६ - ततो कुमारायं संनिवेस गता, तस्स पहिया चपरमणिज्ज णाम उज्जाणं, तत्थ भगवं पडिम ठितो, तत्स्थ कुमाराए पनिवेसे वणओ णाम कुंभकारी, तस्स कुंमारावणे पासावच्चिज्जा मुणिचंदा णाम थेरा बहुसुता बहुपरिवारा, ते तत्थ परिवसति, ते यर | जिणकप्पपरिकम्म करेंति सीसं गच्छे ठवेत्ता, ते सत्तभावणाए अप्पाणं भावेति 'तवेण सत्तेण मुत्तेण, एगत्तेण पलेग य । तुलणा पंचहा चुत्ता, जिणकप्पं पडिवज्जतो ॥१॥ एताओ भावणाओ, ते पुण सत्तभावनाए भाति, 'पढमा उवसंगमि वित्तिया बाहिं | ततिया चतुकम्मी । मुनघरंमि चउत्थी तह पंचमिया मसाणामि ॥१॥ सो य वितियाए भावेति । गोसालो य भगवं भणति-12 ।'एह देसकालो हिंडामो' सिद्धत्यो भणति-अज्ज अहं अंतरं, सो हिंडतो ते पासापश्चिज्जे धेरे पेच्छति, भणति-के तुम्भे, ते भणति-समणा णिग्गथा, सो भणति-अहो निग्गंधा, इमो मे एरिओ गयो, कहिं तुम्भे निग्गंथा?, सो अप्पणो आयरियं क्मेति,
|॥२८५॥
२८ नाएरिसो महप्पा, तुमेस्थ के ?, ताहे तेहि ममति-जारिसओ तुम तारिसओ धम्मायरिओऽपि सयंगिहीतलिंगो, ताहे सो रुट्ठो, मम ||
दीप अनुक्रम
।
[297]