________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
भाष्यं [ ११४... ]
मूल [- /गाथा ], निर्युक्तिः [४७२/४७४/४७२-४७४],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूर्णी उपोद्घात
नियुक्ती
॥२८४॥
तत्थ सामी दस्स पाडगं पविट्टो गंदघरं च तत्थ दवि दोसीगेण य पडिलाभितो णंदेण, गोसालो उचणंदस्स, तेण उवणंदेण संदि देह भिक्खचि, तत्थ अदेसकाले सीतकुरो णिणितो, सो तं ण इच्छति, पच्छा सा दासी उवणंदेण भणिता, जहा- एयस्स चैव उवरिं छुमह, छूटो, सो अप्पत्तिएण भणति-जदि मम धम्मायरियस्स अस्थि तवो वा तेओ वा तो एयस्स घरं इज्झतु, तत्थ अहासंनिहि5 एहिं चाणमंतेरेहिं मा भगवतो अलियं भवतुति तं घरं दङ्कं ततो सामी णिग्गतो चंपं गतो, तत्थ वासावासं ठाति । तत्थ दुमासक्खमणेण ठाति, चचारिवि मासे विचित्तं तवोकम्मं ठाणादिए पडिमं ठाइ, ठाणुक्कुडए एवमादीणि करेति । तत्थ चचारि मासे वसित्ता जं चरिमं दोमासियापारणयं तं बाहिं पाति, एत्थ-
भण गाये णंदोवद तेण उवणंद ध पविहे । चंपा दुमासखमणे वासावासं मुणी खमति ।। ४-१८।४७५।।
ताहे कालायं णाम संनिवेसं तत्थ वच्चति, गोसालेण समं भगवं सुन्नधरे पडिमं ठितो, गोसालो तितस्स दारयहे ठित्तो, तस्थ सीहो णाम गामउडपुतो विज्जुमतियाए गोट्टिदासियाए समं तं चैव सुन्नधरं पविट्ठो, तत्थ तेण भन्नति- जइ एत्थ कोति समणो वा बंभणो वा पट्टितो वा सो साइतु जा अन्मत्थ बच्चामो, सामी तुम्हिको अच्छति, इतरोऽवि तुण्डिक्को, ताहे ताणि तत्थ अच्छित्ता मिग्गताणि, णिताण मोसालेण सा महिला छिक्का, सा भणति एत्थ एस कोति, तेण अतिगंतूण पिट्टितो, एस वृत्तो- अहो हे अणायारं करेंताणि दिट्ठाणि, ताहे सामि भगति अहं एकलओ पिट्टिज्जामि, तुम्मे ण वारेह, सिद्धत्यो भणति कीस सीलं ण रक्खसि १, किं अम्देऽवि पिट्टिज्जामो १, कीस वा अणंतो ण अच्छसि ?, तो दारे ठितओ बार्दि, ततो निम्तो सामी पचकालयं
[296]
सिंहस्कंदकृतो गोशालबधः
॥२८४ ॥