________________
आगम
(४०)
भाग-3 "आवश्यक'- मूलसूत्र अध्ययनं H, मूलं - गाथा-], नियुक्ति: [४७३/४७५/४६९-४७१], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
मत्राक
सो ताणि सोचिते लक्खणाणि पासति, ताहे-एस चकवट्टी एगागी गतो वच्चामिणं वागरेमि तो मम एत्तो भोगवत्ती भविस्सति,8/गोशालकआवश्यक सेवामिण कुमारत्ते, सामावि धुणागसनिवसस्स बाहि पडिम ठितो, तत्थ सो त पडिम ठितं तित्वगरं पेच्छति, ताहे तस्स चित्रं चूौं
Pाजात-अहो इमं मए पलाल अहिज्जितं, इमेहि लक्खणेहिं एतेण समणएण ण होयव्वं, अलाहि, जहा सामि एतं होतु एत्तिये ।। उपोद्घात नियुक्ती
इतो य सक्को देवराया पलाएति अज्ज कहिं सामी', ताहे पेच्छति तित्थंकर, तं च पूस, तत्थ आगतो, सामी बंदिचा भणति
& सो पूस-तुम लक्षण ण जाणसि, एसो अपरिमितलक्षणो, ताहे सक्को अम्भितरलक्खणं वति, गोक्खीरगौररुहिरं प्रशस्तै ०,सत्थं ॥२८॥ ण होति अलियं, एस धम्मवरचाउरतचक्कबकी देवदेवेहिं पूज्जिहिति । ततो सामी रायगिहं गतो, तत्थ णालंदाए बाहिरियाए
तंतुवालयसालाए एगदससि अहापटिरूवं उग्गई अणुभवेत्ता पढमं मासक्खमणं विहरति, एत्थंतरा मंखली एति । तस्स उप्पत्ती
तेणं कालणं तेणं समएणं मंखली णाम मखे, तस्स भहा भारिया गुश्विणी, सरवणे संनिवेसे गोपालस्स गोसालाए परता दारगं, तस्स गो नाम कयं गोसालोनि, संवद्धति मखसिष्प अहिज्जति, अहिज्जित्ता चित्तफलग कारेति, कारता सो एगल्लतो विहरंतोरायगिहतंतुवायसालाए द्वितो । जत्थ सामी ठिओ तत्थ एगदेसमि वासावास उवगतो, भगवं मासखमणपारणए अम्भितरियाए विजयस्स घरे विपुलाए भोयणविहीए पडिलाभितो, तत्थ पंच दिवाणि, भणति य वंदित्ता-अहं तुम्भ सीसाोति, सार्मा तुसिणीओ णिग्गतो, रितियं मासक्खमणं ठितो, वितियपारणए आणंदस्स घरे खज्जगविधीए, ततिए सुदंसणस्स घरे सबकामगुणिएणन्ति, भगवं चउत्थं मासक्षमणं उपसंपन्जिचाणं विहरति । गोसालोय कात्यपुण्णिमाए दिवसओ पुच्छति-'किमहं अज्ज भत्तं लभेज्ज'चि, सिद्धत्येण भणित-कोद्दवविलसित्थाणि कूडगरूवर्ग च दक्षिण, ताहे सो सव्वादरेण हिंति, एवं तेण मंडीसुणएण जहा ण
दीप अनुक्रम
IP॥२८॥
[294]