________________
आगम
(४०)
भाग-3 “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [९५-१०४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
आवश्यक
प्रत
चूणों
उपादधाता
सत्रांक
नियुक्ती ॥२६२॥
पापडागच्छत्सादिच्छचकालते उगे गगणतलममिकख(लघ)माणसिहरे जोयणसहस्ससिते महतिमहालए महिंदाए पुरतो अहाणुपु-
1 श्रीवरिस्य वीए संपत्थिर । तयणंतरं च णं बहवे
दीधामहः असिलगु० (औप०) कुंत० (और) जाच संपत्थिया, तयणंतरं च णं बहवे इंडिणो बहवे मुंडिणो बहवे दंविणो जाव बहवे | जडिणो हासकारका दबकारका खेडकारका चाटुकारका कंदप्पिया कुक्कुतिया गायंतया वार्यतया नच्चतया हसंतया रमतया | हसावेंतया रमावेतया जाव आलोयं च कोमाणा जयजयसई च पउंजेमाणा जाव संपस्थिया, तयणतरं च णं बहवे उग्गा भोगा राइमा खत्तिया जाव सत्थवाहप्पमितयो पहाता जहा उपवातिए जाव अप्पेगतिया पायविहारेण महता पुरिसवग्गुरापरिक्खिचा है सामिस्स पुरतो य मग्गतो य पासओ य अहाणुपुबीए संपत्थिता । एवं बहवे देवा देवीओ य सरहिं २ रूवेहि सहि २ वेसेहि सरहिं २ चिंधेहि सरहिं २ निओएहि पुरओ य मग्गओ य पासओ य अहाणुपुब्बीए संपत्थिया । तए णं से णदिवद्धणो राया 4 | व्हाते जहा कूणिते जाव हस्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेतवरचामराहिं ओधुबमाणीहिं २ हतगयरह
पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महता भडचड जाव परिक्खिने सामि पिडतो २ अणुगच्छति । तते 3 | सामिस्स पुरतो महं आसा सवारा उभतो पासिं नागा पागधरा पिडतो रहा रहसंगेल्ली।
तए णं से समणे भगवं महावीरे बेसालीए दक्खे पडिले पडिरूचे अल्लीणे मदए विणीए गाते णातपुत्ते णातकुलविणिवले विदेहे विदेहदिने विदेहजच्चे विदेहसूमाले सत्तुस्सेहो समचउरंससंठाणसंठिते बजरिसभणारायसंघयणे अणुलोमवायुवेगे कंकग्ग-1
दीप अनुक्रम
॥२६२
[274]