________________
आगम
(४०)
भाग-3 “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति : [२७०.../४६०...], भाष्यं [९५-१०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री मणुलिहती पुरतो अहाणुपुथ्वीए संपविता । तयणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलणिभं श्रीवीरस्य
समृसितविमलमातवत्वं पवरं सीहासणं च मणिरयणपादपद सपाउयायोगसमाजुच बहुकिंकरामरपरिक्खिचं सच्छचभिंगारं जावादीक्षामहः उपोद्घात
18 संपद्वितं, तयणतरं च णं तरमल्लिहायणाणं हरिमेलामउलिमल्लियच्छाणं चंचुच्चियललितपुलियचलचवलचंचलगतीणं लंघणवग्गणानियुक्तोदा धावणाधारणतिवदिजइणसिक्खितगतीणं ललंतलासगललामवरभूसणाणं मुहमंडगओचूलगथासगअमिलाणचामरगंडेगपरिमंडितक
डीणं किंकरवरतरुणपरिग्गहिताणं अट्ठसयं वस्तुरगाणं पुरओ अहाणुपुब्वीय संपत्थिय, तयणंतरं च णं ईसीदंताणं ईसीमत्ताण ॥२५ ईसीतुंगाणं ईसीउच्छंगविसालबिउलदंताणं ईसीकंचणकोसीपिणिदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहसुसंपउच्चाणं अट्ठ
द सयं कुंजरवराणं पुरतो अहाणुपुथ्वीए संपत्थियं, तयणंतरं च णं सच्छत्ताणं समयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिप्रघोसाणं हेमवंतचित्ततेणिसकणगणिजुत्तदारुयाणं कालायससुक्रतणेमीयंतकम्माण सुसविद्धचिक्कमंडलधुराणं आइण्णवरतुरगसंपत
ताणं कुसलणरच्छेदसारहिसुसंपग्गहिताणं हेमजालगवक्खजालखिखिणिघंटाजालपरिक्खित्ताणं बत्तीसतोणपरिमंडिताणं ससंकडवडें-18 सियाणं सचावसरपहरणावरणभरितजुद्धसज्जाणं अट्ठसय रहाणं पुरतो जाव संपत्थिर्य, तयणतरं च ण सम्बद्धबद्धवम्भियकवयाणं |
उप्पीलियसरासणपट्टियाणं पिणिद्धगेवेज्जविमलवरबद्धचिंचपदाणं गहियाउहपहरणाणं अट्ठसयं वरपुरिसाणं पुरतो जाव संपत्थियं, ४ तययंतरं च णं हयाणीयं गच्छति, तयणतरं च णं गयाणीयं गच्छति, तपर्णतरं च णं पायवाणियाणीयं गच्छद, तयणतरं च णं दिवइरामयबलविसंठितसिलिद्दपरिवहमसपविद्वियविसिद्धे अणेगयरपंचवनकुडभीसहस्सपरिमंडिताभिरामे वाउद्धतविजयवेजयंति
दीप अनुक्रम
२६॥
[273]