________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-]. नियुक्ति: २२६-२२९/४२९-४३५], भाष्यं [४५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
%
एवन्नं थोऊणं०(३-२२६)तं वयणं सोऊणं०(३-२२७)जदि वासुदेव०(३-२२८)अयं च दसाराणं पिया य मे चक्कर मदकरणं आवश्यक विषंसस्स । अज्जो तिस्थगराणं पढमोत्ति वट्टति]अहो कुलं उत्तम मज्म (३-२२९)एत्थं नीयागोयं कम्मं निबद्ध । पुण्यत्तिगतं चूर्णी
इयाणि नेव्याणति दारंउपोद्घात
, एवं च सामी विहरमाणो थोचूणगं पुन्वसयसहस्सं केवलिपरियायं पाउणिचा पुणरवि अट्ठावए पब्बए समोसढो, तत्थ चोइसमेण नियुक्ताहा भत्तेण पाओवगतो. तत्थ माहबहुलतेरसीपक्खणं दसहि अणागारसहस्संहिं सद्धि संपरिबुड़े संपलियंकाणसनो पुचण्हकालसमयसि
अभिइणा णक्खचणं सुसमवूसमाए एगूणणउतीहिं पक्खेहि सेसहिं खीणे आउगे णामे गोत्ने बेयणिज्जे कालगते जाव सब्बदुक्खप॥२२॥
हीणे । चुलसीतीए जिणवरो समणसहस्सेहिं परिचडो भगयं । दसहिं सहस्सहिं समं निब्वाणमणुत्तरं पत्तो ॥१॥ भरहो य तेलोकबंधुणा ताएण भत्तं पच्चक्खातान्त सोतुं परमसोयसंतत्तहिदयों पादेहिं चेव पधावितो, सरुहिरकद्दमेहि य चालश्रो, सो तेण परिस्समो न चेव वेइओ, ताहे सामि बंदित्ता पज्जुवासति परमदुही, तं समयं च णं सक्कस्स आसणचलणं, ओहाए पउंजण, पणामादिकरणं जीतसरणं देवादिआहूयनं जहा जम्मणे जाव देवेहिं देवीहि य संपरियुडे जाव जेणव भगवं तेणेव उवाग-13 च्छति उवागच्छित्ता विमणो णिराणंदे अंसुपुत्रनयणे तित्थगरं तिखुत्तो आदाहिणपयाहिणं करेति करता नच्चासमे पाइदूरे सुस्वसमाणे जाव पज्जुवासति । एवं सब्वे देविंदा सपरिवारा जाव अच्चुए आणयब्वा, एवं जाव भवणवासीणवि इंदा, वाणमंतराणे (सोलस,जोइसियाणं दोनि, णियगपरिवारा नेयवा 'जाव य असुरावासा जाव य अट्ठावओ जगवारंदो । देवेहि य देवीहि याला अविरहियं संचरतेहि ॥१॥ एवं सब्बेहिं देवावासेहि, एवं तत्थ भगवंतो देविंदनरिंदेहिं परिखुडा णिब्याचि । इयाणि कूडा धूम
M
॥२२॥ जिणघरे, एत्थ दो गाथा--
%
दीप अनुक्रम
%
0
ries RSS
%E
4
अत्र भगवंत ऋषभस्य निर्वाण-वर्णनं क्रियते
[233]