________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 निर्युक्ति: [१५१-२१५/३६४-४२०],
भाष्यं [ ३८-४३]
अध्ययनं [-] मूल [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि :- 1
श्री
आवश्यक
चूर्णां उपोद्घात
नियुक्तौ
॥२१७॥
उसभी वरचसभगती वतियसमा पच्छिमंमि कालंमि । उप्पनो पढमजिणो भरहपिता भारदे वासे ।। १ ।। पचासा लक्खेहिं कोडीणं सागराण उसभाओ । उप्पन्नो अजियजिणो ततिओ तीसाए लक्खहि ॥। २ ।। जिणवसभसंभवाओ दसहि लक्खेहि अयरकोडीणं । अभिदणो य भगवं एवइकाले उप्पन्नो || ३ || अभिनंदणाओ सुमती वह लक्खेहि अयरकोडी । उप्पनो सुहपन्नो सुप्पभनामस्स वोच्छामि ॥ ४ ॥ णउईय सहस्सेहिं कोडीणं सागराण पुन्नाणं । सुमतिजिणाओ पउमो एवति काले उत्पन्नो ॥ ५ ॥ पउमप्पभनामाओ णवहिं सहस्सेहिं अयरकोडीणं । सुहपुत्रो संपुन सुपासनामो सम्मुप्पनो ॥ ६ ॥ कोडीसहि पावहिं उ सुपासणामा जिणो सपन्नो । चंदप्पभा पभाए पभासयंतो उ तेलोक्कं ॥ ७ ॥ गउतीय तु कोडीहिं ससीष्ट सुविहिजियो समुप्पन्न । सुविद्दिजिणाओ णवहिं कोडीहिं सीतलो जातो ॥ ८ ॥ सीतलजिणाउ भगवं सेज्जसो सागराण कोडीए । सागरसयऊणाए वरिसेहिं तथा इमेहिं तु ।। ९ ।। छब्बीसाए सहस्सेहिं चैव छावसिय सहस्सेहिं । एतेहि ऊणिया खलु कोडी मग्गिलिया होति ॥ १० ॥ चउपन्ना अयराणं सेज्जंसाओ जिणो उ वसुपुज्जो । वसुपुज्जाओ विमलो तीसहि अयरेहिं उप्पन्नो ॥ ११ ॥ विमलजिणा उप्पन्नां गवहिं तु अयरेहि अनंत जिणोवि । चउसागरण मेदि अनंतईओ जिणो धम्मो ॥ १२ ॥ धम्मजिणाओ संती तिहिं तिचउभागपलियऊणेहिं । अयरेहिं समुप्पो पलियद्वेणं तु कुंथुजिणो ।। १३ ।। पलियच उन्भागेण कोडिसह स्वणण वासाणं कुंधूओ अरणामा कोडिसहस्सेण मलिनियो || १४ || महिजिणाओ मुणिसुष्वओऽवि चठपनवासलक्खेहिं । सुव्वयनामातो णमी लक्खेहिं छहिं तु उप्पन्नो ।। १५ ।। पंचहि लक्खेहिं ततो अरिदुनेमी जिणी समुप्पन्नो । तेसीतिसहस्सेहिं सतेहिं अमेहिं वा ।। १६ ।। नेमीओ पासजिणो पासजिणाओ य होइ वीरजिणो । अड्डाइज्जसहिं गतेहिं चरिमो समुप्पन्नो || १७|| ठवणा
अत्र भगवंत ऋषभात् आरभ्य भगवंत वीर पर्यन्त जिनानाम् अन्तरं दर्शयते |
[229]
जिनान्तरानि
॥२१७॥