________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - /गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
नव निधया
आवश्यक
प्रत
चणा
%
उपोधात नियुक्ती
॥२०२॥
पच्चथिमिल्लसि कुलसि खंधावाराणवेस काऊणं जाव णिहिरयणाणं अट्ठमभत्तं पगेण्हति, णिधिरपणे मणसी करमाणे २ चिति, तस्स य अपरिमितरत्तरयणा धुवमक्खयमव्वया सदेवा लोकोपचयंकरा उवगता णव निहओ लोगवीसुतजसा । तंजहा--
सप्पे १ पंडयए २ पिंगलये ३ मव्वरयण ४ महापउमे५ । काले६ य महाकालेण्माणवग८महाणिही संखे ॥१॥ |णेसप्पमि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडवाणं बंधावारावणगिहाणं ॥२॥
गणियस्स य उप्पत्ती माणुम्माणस्स जं पमाण च । धन्नस्स य बीयाण य णिप्फत्ती पंडुए भणिता ॥३॥ |सब्या आहरणविही पुरिसाणं जाय होति महिलाणं । आसाण य हस्थीण य पिंगलगणिहिमि सा भणिया ।।४।। रयणाणि सब्बरतणे चउदसवि वराई चक्कवट्टिस्स । उप्पज्जंती पचंदियाई एगिदियाई च ॥५॥ वस्थाण य उप्पत्ती णिप्फत्ती चेव सब्बभत्तीणं । रंगाण य धोव्याण य सब्वा एसा महापउमे ॥६॥ काले कालन्नाणं भव्य पुराण व तिथि बसेसु । सिप्पसयं कम्माणि य तिणि पयाए हितकराणि ।। ७॥ लाहस्स य उत्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्त प मणिमुत्तिसिलापवालाण ॥८॥ जोहाण य उपपत्ती आवरणांणं च पहरणाणं च । सब्बा य जद्धणीती माणवगे डंडणीती प॥९॥ णविहि णाडगविही कव्वस्स य चउधिहस्स उप्पत्ती । संखे महाणिहिम्मी तुहियंगाणं च सव्वेसिं ॥१०॥ चक्कट्टपतिढाणा अटुस्सेहा य णव य विक्बभो । बारम दीहा मंजूस संठिता जण्हवीय मुहे ॥११॥ वेमलियमणिकवाडा कणगमया विविहरयणपडिपुन्ना । ससिसूरचकलकावण अणुसमवयणोववत्तीया ॥१२॥
%A8+
दीप अनुक्रम
URO 11
%
%
[214]