________________
आगम
(०२)
। “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [ ], अध्ययन [ ], उद्देशक [ ], नियुक्ति: [ ], मूलं [ ] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
09605
प्रत सूत्रांक
श्रीसूत्रकृताङ्गचूर्णिः।
दीप
अनुक्रम
...बहुश्रुतकिंवदन्त्या श्रीजिनदासगणिवर्यविहिता मुद्रणप्रयोजिका-मालवदेशान्तर्गतरत्नपुरीय (रतलामगत) श्रीऋषभदेवजीकेशरीमलजी श्वेतांबरसंस्था. .
मुद्रणकर्ता-सूर्यपुरीयश्रीजैनानंदमुद्रणालयव्यापारयिता शा० मोहनलाल मगनलाल थदामी. विक्रमस्य संवत् १९९८ ,. . श्रीवीरस्य २४६८,
क्राइष्टस्य १९४१ पण्यं रूप्यकपंचक
प्रतय: ५००. . सर्वेऽधिकारा मुद्रणस्य मुद्रणकारकाधीनाः
PORAN
WHERE
u 0 66
... सूत्रकृताङ्गसूत्रस्य मूल “टाइटल पेज"
[6]