________________
आगम
(०२)
प्रत
सूत्रांक
६९
८२||
दीप
अनुक्रम [७९३
८०६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्ति: [ २०१-२०५], मूलं [६९-८२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत” जिनदासगणि विहिता चूर्णि:
244
श्रीसूत्रकृ विचूर्णिः ।।४६५।।
दंसणचरितजुत्तं मगं परिभाषते सेव तं परिवजा, भासिअमाणं आगमित्ता ज्ञात्वेत्यर्थः, गाणं सुतवाणं प्राप्य वा आगमित्ता दंसणं सम्यग्दर्शनं प्राप्य, आगमेणं चरिचं लब्ध्वा प्राप्य इत्यर्थः, पावाणि हिंसादीनि, अथवा अंड कम्मपगडी गहिताओ, खलु एवं कम्म परलोअं दव्यभावे पलिपंथो, विग्घा वक्खोडा, मोक्खं ण गच्छति, नागार्जुनीयास्तु जो खलु समणं वा हीलमाणो परिपासति ही-लजयां, हेव्यमाणः परिभ्रामति मनसावि, तत्र वयमा तस्मिं स ब्रूते अड्डे भासिजमाणे यदि सत्यमेव तन्मनसा गृह्णाति तथावि बाहिरकरणेणं. वायाए ण पसंसति यथा साधु साध्विति कायेन नांगुलिस्फोटनादिभिः प्रशंगति, मनसा नास नेत्रप्रसादो भवति, अथवा वायाए हेलयति छिन्धतीति तदा कारण विक्षिपति मनसा नेत्रवप्रसादो न भवति आगामि| ताणं २ भावाणं जाणणत्ताए आगमित्ता दंमणं भावाणं दंसणचाए आगमेचा चरितं णायाणं पावाणं अकरणता, से खलु परलोहा अपडिमंथचाए चिट्ठति, प्रशस्तमिदानीं सो खलु समणो वा माहणो वा परिभासति सतिमिति मण्णति त्रिभिरपि कायवाङ्मनोभिर्निन्दति साधु सुष्ठु वा अगुलिस्फोटनादिभिः प्रशंसति मनसा नेत्रवप्रसादेन परलोगविसुद्वित्ति मोक्खं आगमेसिभद्रो देवेसु उचचञ्जति ?, एवं पृष्टो भगवता गोतमेणं, तते गं से उदए जमेवं स्यात् किं कारणं अणादायमाणो प्रस्थितो, जतो न जाणामि किं भगवं गोतमेण भण्णिहिति १, तते णं भगवं गोतमे उदगं एवं क्यासी-आउसो उदगा जो खलु तहारूचस्स सचस्म समणस्स वा माहणस्स वा अंतिए एगमवि० सोचा अप्पणो चेत्र सुहुमा अप्पणो चेव आत्मनिगता सूक्ष्मः अन्तगता, नान्ये, ज्ञायते अनन्यतुल्यं अनुत्तरं, योगानां क्षेमं निरपायं लभत्ता प्रापिता अथवा सूक्ष्मं पडिलेहति किं एसो जाणति छिण्णसंशयः सोविताय तं वंदति जाव प्रज्जुवासति अर्थतोऽपदिश्यते इत्युक्तो भगवं उदगाह बंदियच्वे जाव पज्जुवासियच्वें, गौतमाह-जह
द्वितीय- श्रुतस्कन्धः समाप्तः
[480]
उदकबोधः
1188411.