________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
त्रसभूतविचार:
सूत्रांक
॥६९८२|| दीप अनुक्रम [७९३८०६]
श्रीमत-2 काराः त्रिप्रकारेप्येव प्रसेपूपपद्यन्ते, असा अपि त्रिप्रकाराः त्रिप्रकारेवेव स्थावरेपूपपद्यन्ते, थावरा पाणा विष्पमुचमाणा केयि थायरा, ताङ्गचूर्णिः
थावरत्ता य कालं किचा तसकायंसि उवबजते ततो सावगस्स तसस्स द्वाणं पइणं भवति, जओ सावगेणं स्थावराणं ण पचक्खा॥४५४॥
यति, तसावि केइ तसचाओ कालं किया थावरकायंसि उबवजेजा, ततो सावगस्स तं थावरद्वाणं अघत्तं भवति, जतो सावगेण तसाणं पञ्चक्खातंति, धातनीयं घात्यं वा घतं, दोभेव एताई संसारिजीवट्ठाणाई, तसट्ठाणं थावरहाणं च, तं च तसट्ठामं सावगस्स स्थूलत्वात् प्राणातिपातस्य तीयाध्यवसायोत्पादकत्वाल्लोकगरहितत्वाच अघतं, स्थावरट्टाणं पुनस्तैरेव कारणैः सह तेजोवायुभ्यां धनं, दृष्टान्तो नागरकवधनिवृत्तिवत् , यथा कश्चिद् ब्रूयात् मया नागरको न हन्तव्य इति, स च यदा तं नागरकं ग्रामगतं हन्यात तदा तकि प्रत्याख्यानं न भग्नं भवति ?, सात्कथं सुप्रत्याख्यापितं भवति साधोः कथं च सुप्रत्याख्यातं भवति श्रावकस्य ?, उदओ आह-तत उच्यते, तेसिं साधूर्ण पञ्चक्खायंताणं एवं पञ्चक्खायमाणाणं सुपचक्खातं होजा सागाण तेहिं साधूहि पच्चक्खावेताणं एवं सोपचक्खातं होजा, एवं ते परं पञ्चक्खावेमाणा, परशब्दो हि उभयग्राहि, पञ्चाइक्खंतस्स हि पञ्चक्खावेमाणे परो, पचक्खावेतस्सवि पञ्चक्खाइओ परो, इत्युवाच, यथापि परशब्दः नातिचरन्ति स्वां स्वां प्रतिज्ञा, णण्णत्थ अभिजोएणंति, सो हि गाहावतित्ति यावन्न व्रतानि तावद् गृहपतीत्युच्यते गृहीतानुव्रतस्तु थावकः उपासको वा, तसभूतेहिं पाणेहि ति ऋजुमूत्रादारम्य सर्व एव उपरिमा णया नैयायिका ते तु वर्तमानमेवार्थ प्रतिपद्यन्ते न त्वतीतानागते इत्यतो नेवयिकनयमधिकृत्योच्यते असत्वं भूतं येषां तत्र भूता, वर्तमानमित्यर्थः, न खनागतं धृतघटदृष्टान्तसामर्थ्याच ते भवन्ति त्रसभूताः, ते हि त्रसभूतेहिं पच्चखंतस्स साधुस्स अलियवयणवेरमणं ण भग्गं भवति, पचक्खावेंतस्स य सावगस्स स्थूलगषाणातिपातवेरमणं ण भग्गं भवति,
॥४५॥
[46]