________________
आगम
(०२)
प्रत सूत्रांक [४४-६३]
दीप अनुक्रम [६७५६९९]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीयप्रक-IP विधाणं मणुस्साणं (सूत्रं ५७) आरियाणं मिलक्षण तेमि अथ वीजं, मणुस्सपीजमेव हि मणुस्सस्स प्रादुर्भविष्यतः बीजं भवति, DDM ताङ्गचूणिः || तु शुक्र शोणितं च, ते पुण उभयमपि यदा अविद्वत्थं भवति, अथावकासेशि जोणि गहिता अविद्वत्था, एत्थ चउभंगो-| ॥३८५॥ बीजं निरुवहतं जोणी णिरुवहता बीजं णिरुवहतं जोणी उपहता०, एवं सत्तकोट्टा इस्थित्तिकाऊणं अंतोदरस्स अथावकासो भवति,
इत्थीए पुरिमस्स या स्त्रीपुरुषसंयोगः उत्तराधरारणिसंयोगवत् संस्पर्शकर्म, आह हि-'चक्र चकेण संपीब्ध, मर्त्यजघनांतराणी'
कर्म करोति इति कर्मकरा, कर्मममर्था वा कम्मकडा, अविद्धन्था इत्यर्थः, विध्वंस्य ते तु-पंचपंचाशिका नारी, सप्तसप्ततिक: Joal पुमान् । एत्थ पुण मेहुणं मेहुणभावो मिथुनकर्म वा मैथुनं, मैथुनप्रत्ययिका मेहुणवत्तीओ, अण्णोवि आलिगणावतासणसंजोगो
अणंगकीडा च अस्थि, नत्तमो गण्यते गर्भोत्पत्ती, ते दुहतोचि सिणेहं, सिणेहो नाम अन्योऽन्यगात्रसंस्पर्शः, तद्यथा आहारस्य आहारिनस्य, शोणितमासमेदोऽस्थिमज्जाशुक्रान्तो भाति पुरुपे नार्या उपजातः, स यदा पुरुषस्नेहः शुक्रान्तो नार्योदरमनुप्रविश्य नार्योजसा मह संयुज्यते तदा मो सिणेहो क्षीरोदकवत् अण्णमण संचिणति, गृहातीत्यर्थः, 'तत्य जीवेति तस्मिन् तत्थमणुप्पविढे सिणेहे म्वकर्मनिवर्तितस्खलिङ्का इस्थिताए पुं० नपुं० विउति, माओऽयं सोणियं पितुः शुकं, ततो पच्छा जं से माता णाणाविधाओ रमविहीओ (विगही) क्षीरनीरादिआउणव विगईओ, जोवि ओदणादि अविगतो आहारो भवति मोपि प्राक्तनात भावाअदा विगतो भवति सरीरत्वेन परिणामितो भवति तदा आहार्यते, उक्तं हि-एगिदियशरीगणि लोममाहारेति, एगदेसोचि तस्स फलटसरिसा रसहरणीए यथोत्पलनालेन आपिवत्यापः, ततो कायातो अमिणिवरमाणाई, ३ इस्थि चेव एगता जनयति आत्मा, | नपुंसको वेत्यर्थः, स्वकर्मविहितमेव तेपां जन्मनि मस्सस्स णामस्स कम्मस्स उदएणं, न खेत्तबले, तं तु दुगे मातापितरौ समनु- ॥३८५॥
[400]