________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक | [१७-४३]
दीप अनुक्रम [६४८
श्रीमनक- भावाच, तमसातो वा, जोतकरा ज्योतिष्का एवोच्यन्ते, वबगतगहचंद, रोप्पणं च छिन्दिचाणं सरीरावयवेहिं मेदवसा काओ, साधुम्माताङ्गन्चूर्णिः किण्हअगणि लोहे धम्ममाणे कालिया अग्गिजाला णिन्ति तारिसो तेहिं वणो, फासा य उसिणवेदणाणं कक्खडफासा, से जहा
वको ॥३६६॥
णामए केइ असिपत्तेति वा, दुक्ख अधियासिज्जति दुरधियासा, असुभा णरगा, असुभा दरिसोण सदगंधफरिसेण वा, वेदणाओवि असुभा, णो चेव णिदाति बा, गिद्दा पसुहितस्स होति, निद्रा च विस्सावणा इतिकृत्या, तेग णस्थि, तं उज्जलं जाव वेदंति, एस ताव अयगोलदिटुंतो, गुरुगं आगंतुणत्थाकारा, इमो अण्णो रुक्खदिट्ठतो सिग्धपडणत्थं कीरति-से जहाणामए केयि रुक्खे सिया पचयग्गे जाते (सूत्रं ३८), एवामेव कालसमए सिग्छ गरएसूबवज्जंति, ततो उन्धट्टे गम्भवतिएसु तिरियमणुएसु कम्मभूमगसंखेजवासाउएसु उववञ्जति, ततो भुजो गम्भाओ गभं जाव णरगाओ णरगंदाहिणगामिए जाव दुल्लभवोधिए
एतस्स ठाणस्म, तस्स हाणे अणारिए, पढमस्स ह्याणस्स अधम्मपक्खस्स विभंगे आहिते ॥ 17 अहावरे दोचस्स ढाणस्स धम्मपक्खस्स विभंगे आहिजति (सूत्रं ३९), इह खलु पाईणं वा ४ संतेगतिया मणुस्सा । भवंति, अणारभा अपरिगहा धम्मिया धम्मिट्ठा जाब विहरति, सुसीला सुब्बया उकंचगपडिविरता जावजीबाए सब्बाओ पाणा
इवायाओ पडिविरता जावजीवाए जे आवण्णे तहप्पगारा, उक्ता विरतिप्रकाराः, के च ते विरताः', उच्यते, से जहाणामए केडी पुरिसे अणगारा ईरियासमिता जाव सुहुत०, नस्थि तेसिं जाव विष्पमुक्का, तेसि णं भगवंताणं एतेणं विहारेगं विहरंताणं जातामाताविती होत्था, यात्रामात्रा यया साध्यते, अक्खोवंजणवणाणुलेवणभूता, अथवा अर्चयन्ति तामित्यर्चा-शरीरं, एको जेसिंग गम्भो शरीर बा, गतिकल्लाणा कल्लाणगती अणुत्तरोववाइएसु बेमाणिएसुवा, इन्द्रसामानिकत्रायविंशलोकपालपरिषदात्मरक्षप्रकी
६७४]
३
[381]