________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीमत्रक
प्रत सूत्रांक ||६३२६३५||
ताझ्चूर्णिः ॥३०८||
आरब्धो बीईओ सुयक्खंधो
दीप
:
अनुक्रम [६३२६३२/२]
गाहासालसगाई खुडुलगाई, महल्झयणाई इमाई, महत्तरियाई महंति अज्झयणाई, अहया महंति च ताई अज्झयणाई च महज्झयणाई, महं णिक्खिचितवं अज्झयणं च, मह छविहं, णामठवणाओ गयाओ, 'दब्बमहं सचित्ताइ, सचित्तं ओरालाइ, ओरालियं महा मच्छसरीरं जोअणसहस्मियं, वे उब्धियं जोयणसयसाहस्सिअं, तेआकम्माई लोगंता लोगंतो, सचित्तमहं इलिकागत्या केवलिसमुग्धाओ वा, अचित्तमहं लोकव्यापी अचित्तमहखंधो, मिसियं तस्सेव च मच्छसरीरस्स देशे उवचितो, खेत्तमहं
MIEET
॥३०८॥
अथ दवितिय-श्रुतस्कन्ध: आरभ्यते
[323]