________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१५], उद्देशक [-], नियुक्ति: [१३२-१३६], मूलं [गाथा ६०५-६३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अध्ययन
प्रत सूत्रांक ||६०७६३१||
दीप अनुक्रम [६०७६३०]
श्रीसूत्रक- रान्तः स्यात् , किं तत् ?, जं अमणुस्सेसु णो तहा भवति, उच्यते-अंत करंति दुक्खाणं ॥ ६२३ ।। सिलोगो, अमनमन्तः, ताङ्चूर्णिः
1 दुःखानि कर्माणि, इहेति इह प्रवचने, एकेषां न सर्वेषां, अस्माकमेव हि तमाख्यातं, किंच आघात पुण एगेसि आघातमा॥३०२।।
ख्यातं, पुनर्विशेषणे, नान्येषां, एके वयमेव, किमाख्यातं ?, दुल्लभेयं समुस्सए समुच्छ्रीयते इति ममुच्छ्रय:-शरीरे, समुच्छ्रितानि वा ज्ञानादीनि, किंच-इतो विद्धंसमाणस्स अंतं करंति दुक्खाणं सिलोगो, अत इति इतो मनुष्यात् , विद्धसमाणे विद्धत्थे, धर्माद्धि विद्धंसमाणस्स उकोसेण अबड्डेण पोग्गलपरियट्टेणं चोवी लब्भति, माणुस्संपि उकोसेणं असंखेज्जा पोग्गलपरियड्डा, आवलियाए असंखेज्जइभागेणं, किंच-दुल्लभाओ तहवाओ अर्चा लेश्या, तहेति तेन प्रकारेण तथा अर्चा येषां ते इमे तथा वा तीर्थकरा चिसुद्धार्चा, अथवा यथा प्रतिपत्तौ लेश्या चात्यन्तं भवति, दुल्लभा वट्टमाणपरिणामा अवहितपरिणामा वा इत्यर्थः, धर्म एवार्थः परं शोभनं, तद्यथा मोक्षो मोक्षसाधनानि च, अपरमशोभनं मिथ्यादर्शनाविरत्यज्ञानादि, धर्मार्थस्स विदितं । परापरं ये ते दुर्लभा धम्मट्टी विदितपरा, के ते?-जे धम्मं सुद्धमक्वंति ।।६२५।। सिलोगो, सुद्धं निरुपहं आख्याति चानु
चरति च, पडिपुण्णं नाम सर्वतो विरतं पडिपुण्णं अहाख्यातं चारितं, अणेलिसं अतुल्यं, न कुधर्मज्ञानादिभिस्तुल्यं तमनेलिसं, आख्यान्ति चानुचरन्ति च तस्यातुल्याचारस्य कुतो जन्मकथा भवति ?, ज्ञातौ वेति, अथवा कथास्वपि तस्यां जन्मकथा नास्ति, अत एवोच्यते-कओ कयाइ मेधावी ॥६२६।। सिलोगो, कुत इति कुतस्तस्य अनिधनसावीजाकुरवत् कदाचिदिति सध्यमनागतकालं उपज तित्ति न पुनरुत्पद्यते मनुष्यत्वेनान्यतरेण वा जन्मना, तच्चा(हा)गता अथाख्यातीभूता, मोक्षगतौ वा के तथा गता ?, उच्यते-तथागता ये (ग्रन्थाग्रं ६४०० ) अप्पडिण्णा तीर्थकरा, चग्रहणात् केवलिणो गणधराश्च, अपडिण्णा अप्रतिज्ञा,
॥३०
२॥
[315]