________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१५], उद्देशक [-], नियुक्ति: [१३२-१३६], मूलं [गाथा ६०७-६३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
||६०७६३१||
दीप
अनुक्रम [६०७६३०]
श्रीवकस्थि , विजानतो हि कर्माकर्मनिर्जरणोपायांश्च कुतो बन्धः स्यात् ?, एवं कर्म तत्फलं संवर निर्जरोपायांश्च णचाण से महा- महावीरताङ्गचूर्णिः वीर इति आयतचारित्री महावीर्यवान् , सर्वकर्मक्षये सति न पुनरायाति, न वा मजते संसारोदधौ, न वा कर्म निर्णीयते, आश्र
स्वादि ॥३०॥
वार्वाऽस्याजातरागरोसो ण मञ्जते 'ण मिजई ॥६१४ ॥ सिलोगो, अत्र ब्रह्माद्याः, तदेव दुश्वरत्वादपदिश्यते, वायु जालं अचेति, यथा वायुः द्वीपजाला अचेति-कंपति णोल्लसतीत्यर्थः, एवं स भगवान् , प्रिया लोकस्य स्त्रियः, अंचेतित्ति वा णामितित्ति वा एगहुँ, न तामिरचते, एताः खियो नासेव्याः, किंच-'इथिओ जे ण सेवंति।।६१५|| सिलोगो, स्त्रियोऽपि त्रिविधकरणयोगेनापि ण सेवन्ते, आदिमध्यावसानेपु आयतचारित्तभावपरिणता, ते जणा बंधणुम्मुका ते जना इति ते साधवो महावीराज कम्मादिवंधणांतो मुका णावकंग्वंति जीवितं असंयमकसायादि जीवितं, अणवकंखमाणो अणागतमसंयमजीवितं वट्टमाणं णिरुमित्ता शेपमतीतं तपि वंतीकिच्चा असंयम जीवितं, अंतं पावेति सर्वकर्माणां, कई ?, जेण कम्मुणासंमूहीभूतो येनासौ कर्माणि। कस्य क्षपनाय संमुखीभूतः, न पराङ्मुखः, जेण इमं णाणदंसणचरिततवसंजु मग्गमणुसासति अण्णेसिं च कथयति आत्मानं
चानुशासते अणुसासणं पुढो पाणी (णे) ॥६१६।। सिलोगो, अनुशासंतो-कहेंतो पुटु विस्तारे, पुढ इति पुढो विस्तरेण पुनः पुनर्वा, पाणे अणुशासति आयतचरित्तभावो, वसुमं पूयणं णासंसति-ण पत्थेति, किंच-अणासए जए दंते अनाश्रयो अनाश्रयो वा, पुनरपि पठ्यते-अणासवे सदादंते सदा नित्यकाले दंते इंदियणोइदिएहिं दंते, मूलत्तरगुणेसु मूलगुणधारी गरीयस्त्वाद् गृह्यन्ते 'आरतमेहुणे' उपरतमैथुन इत्यर्थः, णीवारे व ण लीएज्जा ।। ६१७ ॥ सिलोगो, णिकरणं दण्डः दण्डस्थानमेतद् व्यवसानं बन्धनस्थानं च इत्यतः तत्र स्थानं न लीयते-विकारितां न लभेज, छिन्नसोएं सोतं प्राणातिपातादीन्द्रियाणि वा ॥३०॥
[313]