________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१५], उद्देशक [-], नियुक्ति: [१३२-१३६], मूलं [गाथा ६०७-६३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६०७६३१||
दीप अनुक्रम [६०७६३०]
संकलिधीरक्षा-140 (ण उ आ)दिज एसो अन्नोऽपि पजाओ॥१३॥ कहिंचि सुतेण संकला भवति, कहिंचि अत्थेण, कहिंचि उभयेणवि, एतच्चैवं
कादि नाहनाणः|| नेण आदि णिक्खिवियच्या, सच णामादी ठवणादी गाथा ॥१३४॥ दबादी णाम जो जस्स दबस्स भावो होति, उत्पाद इत्यर्थः, ॥२९८11
HAI धीरे हि क्षीरभावात् परिणमते दधित्वेन, य एव क्षीरनाशः स एव दधि द्रव्यं, यस्मिन् २ काले आत्मभावं प्रतिपद्यते तस्य द्रव्य-"
स्यादिर्भवति, उक्ता द्रव्यादिः। भावादिस्तु आगमणोआगमतो ॥१३५ ।। गाथा, णोआगमओ भावादी पंचण्ह महन्बयाणं जो पढमताए पडियजणकालो, आगमओ पुण आदी गणिपिडगं ॥१३६|| गाथा, सुअस्स सुअणाणस्स आदी सामाइयं, तस्त च करेमिति पदमादी, तस्सवि ककारो आदी, दुवालसंगस्स आयारो, तस्सवि सत्थपरिणा, तीएवि पदमुद्देसओ, तस्सवि 'सुतं | मे आउसं ! तेणं तस्सवि सुकारो, इमस्सवि सुशखंधस्स समयो, तस्सवि पढमुद्देसओ, तस्सवि सिलोगो पादो पदं अक्खरंति, YAणामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुच्चारेयव्यं, स एवं गुरुकुलबासी गंथंति सिक्षमाणो शिक्षापादं केवलज्ञानमुत्पाद्य-जमतीतं
पडप्पणं ॥६०७॥ सिलोगो, यदिति द्रव्यादीनि चचारि, तं अतीतद्धाए दवादिचतुष्पं सब जागति, केवलं नाणं सयभावे | पासति केवली, एवं पडिपुण अणागतेवि भावे ज्ञान, तस्माद्भावतो जानीते सर्व मण्णति मेधावी 'सर्व'मिति सर्व द्रव्यादिचतुष्कं युगपत्काले वा सर्व, मेराए धावतीति मेधावी, कस्माद्धेतोः जानीते ?, उच्यते, 'दसणावरणतए' चउण्हं घातिकम्माणं, दर्शनग्रहणात् ज्ञानस्य ग्रहणं, स एवं-'अंतए वितिगिच्छाए' ॥६०८|| सिलोगो, अत्रोभयेनापि सङ्कलिका, वितिगिच्छा णाम | संदेहज्ञानं, तेसु य णाणतरेसुत्ति, तस्यान्तए, वितिगिच्छाए, समस्तं जानाति संजापति, न ईदृशं अणेलिसं, अतुल्यमित्यर्थः, | तस्यैवंविधस्य अपेलिसस्य-अतुल्यस्याख्याता दुर्लभः । तहिं तहिं सुयक्खायं ॥६०९॥ सिलोगो, वासु २ णारगादिगतिसु
२९८
[311]