________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||५५७५७९|| दीप अनुक्रम [५५७५७९]
ENक्यादि श्रीसूत्रक- पुरुषजात इति से पैसलवाक्यः, अथवा विनयादिभिः शिष्य गुणैः ग्रीतिमुत्पादयत्ति, पेगलः सूक्ष्मः, स जात्याऽन्धितः, से उज्जु ताङ्गचूर्णिः उन्जुगो णाम संयमो, जं या पुब्धस्सईति तं उज्जुगमेव करेति, ण विलोमेति, सकारो दीपनार्थे द्रष्टव्यः, सपेशलः सूक्ष्मः सः ॥२७॥ अमोहः पुरुषो जातः म जान्यादिगुणान्वितः स उज्जुकारी चहुंपि अणुमासिते, यद्यपि कचित्प्रमादान स्खलितो बहुप्यनुशास्यते
तथाप्यसौ तथाऽधिरेव भवति, अचिरिति लेश्या, तथेति यथा पूर्वलेश्या तथा लेश्या एव भवंति, पूर्वमसौ विशुद्धलेश्य आसीन | अनुशास्यमानोऽपि तथैव भवत्यतो, तथा च न क्रोधादा मानाडा अविशुद्धलेश्यो भवति, समो नाम तुल्यः, अमौ हि समो भवत्यझंझप्राप्तेर्वीतरागो ऋजुरित्यर्थः, इदाणि माणदोसा गिस्सस्सवि आपरियस्मवि 'जे आवि अप्पं सिमंति णचा (मत्ता) वृत्तं ५६४॥ य इत्यनिर्दिए निर्देशः, चुसिमं संयतमात्मानं बुमिमंति पचा, वृत्तं मत्वा, अहं सप्तदशप्रकारः संयमवान, मत्वा नाम ज्ञात्वा, संख्या इति ज्ञान, ज्ञानवन्तमात्मानं मत्वा, बदन बादः, किं वदति ?, कोऽन्यो ममायकाले संयमे सदृशः सामाचारीए
वा?, अपरिक्खं गाम अपरीक्ष्य भणति, रोगपडिणि वेस अकयण्णुताए बा, अथवा माणदोपानपरीक्ष्य बदति, माणदोसा णाम MA मदं करेति तं तं उपहण्णति, तेणेच बादं अहितेत्ति णचा, बलादीनां तपमां कोऽन्यो मया सदशो भवतामोदनमुण्डाना,
| बिम्बभूनमिति मनुष्याकृतिमान् , द्रव्यमेव च केवलं पश्यति, न तु विज्ञादि मनुष्यगुणानन्यत्र प्रतिमायते, अथवा चिंधमिति I लिङ्गमात्रमेवान्यत्र पश्यति, न तु अमणगुणान् उदकचन्द्रवत् कूटकार्पापणवचेत्यादि, त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्तन्ते, सच्छीला चा प्रलीयन्ते, केण?-गंतकृडेण उ पेसले (से पलेड)' वृत्तं ॥५६६।। संयमाओ पलेऊग | पूनर्जन्मकुटिले संमारे पुनः पुनर्लीयन्ते, यतयैवं तेण ण विजति मोणपयंसि गोत्ते, पदं नाम स्थान, मुनेः पदं मौनं, पदं संय- २७७॥
[290]