________________
आगम
(०२)
प्रत
सूत्रांक
||४९७
५३४||
दीप
अनुक्रम [४९७
५३४]
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ११ ], उद्देशक [ - ], निर्युक्ति: [ १०७ - ११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
॥२४९॥
माहिता णामासंवृत्ता, मनोज्ञेषु पानभोजनाच्छादनादिषु नित्याध्यवसिताः कोऽत्थ संघभत्तं करेज ? कोऽत्थ परिक्खारं देज वखाणि इत्येवं नित्यमेवात्तं ध्यायति 'जहा ढंका' सिलोगो ।। ५२३ ।। जहा ढंका य कंका य पिलजा जलचरपक्षजाति से मरगुकाः काकमंगुवत् शिखी च जलचराः, एवं एते हि न तृणाहाराः केवलोकाहारवत् ते नित्यकालमेव मच्छेसणं झियायंति निव| लास्तिष्टंति जलमम्झे उदगमक्खो मेन्ता या भून्मत्स्यादयो नक्ष्यंति उकसिष्यंते वा 'एवं तु समणा एगे' सिलोगो ॥ ५२४ ॥ | एवंपि नाम श्रवणा वयं इति ब्रुवन्तः एकेन सर्वे पचनादिषु आरंभेषु अशुभाध्यवसायेनैव वर्त्तमाना मिथ्यादष्टयः चरितअणारीया आहारं परपूजासत्कारांथ ध्यायंति सन्मार्गाजानकाः कुमार्गाश्रिताः मोक्षमिच्छति, अपि संसारसागर एव निमजंतो दृश्यन्ते 'जहा आसाविणी णावं'सिलोगो ॥ ५२६ ॥ आश्रवतीत्याश्राविनी - सदाश्रवा शतच्छिद्रा, नयति नीयते वाडतो, जाति य एव | जात्यन्धः पूर्वापरदक्षिणोत्तराणां दिशामार्गाणां गतेः गन्तव्यस्यानभिज्ञः एतावद्गतं एतावद् गन्तव्यं इच्छेजा पारमागंतु अंतरा एवं नदीमुखे पर्वते वा प्रतिभग्ने निमग्ने वा पोते अंतरा इति अप्राप्त एव पारं विसीदति, एप दृष्टान्तोऽयमथेपिनयः'एवं तु समणा एगे सिलोगो ॥५२७॥ एगे, पण सच्चे, अण्णाणमिच्छत्ततमपडलमोहजातपडिच्छन्ना, अणारियाणाम अणारियचरिता, सोतं कसिणावण्णा, श्रवतीति श्रोतः आश्राविनीनौ थानीय कुचरिक श्रोतमास्थाय कसिणमिति सम्पूर्ण कर्म ततो भवति, तदभावे तु न शेपाः आश्रवाः, यद्वाऽपि भवंति तथापि न सर्वा उत्तरप्रकृतयो वध्यन्ते न वा सम्पूर्णाः यस्मादुक्तं 'सम्मदिट्ठी जीवो', अथवा कसिणद्रव्य श्रोतः प्रापि वर्षासु वा नदीपूरः, एवं मिच्छत्तसहगता जोगा कसाया वा संपुष्णभावसोतं भवति, त एवं सोत मावण्णा आगंनारो महभयमिति संमारथ जातिजरामरणवहुलो, तजहा- गन्मातो गन्भं जम्मतो
[262]
आर्चवर्जनादि
॥२४९॥