________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
विस्रसादि
श्रीसूत्रकताङ्गचूर्णिः ॥ ११॥
प्रत सूत्रांक
दीप
इदाणिं आहारगस्स-आहारे संघातो परिसाडणा य समयं समं होति । उभयं जहण्णमुकोसय च अंतोमुहत्तस्स ॥१॥ बंधणसाडुभयाणं जहण्णमंतोमुहुत्तमंतरण । उक्कोसेण अवई पोग्गलपरियट्ट देसूर्ण ॥२॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो। | भव्वाण होज साडो सेलेसीचरिमसमयंमि ॥३॥ इदाणि जीवउत्तरप्पयोगकरणं, तत्थ गाथा 'संघातणा य परिसाडणा य मीसे तहेव पडिसेहो । पडसंग्वसगडथूणाउडतिरिच्छाणु(इ)करणं तु॥१॥ तत्थ संघायणकरणं जहा पडो तंतुसंघातेण णिवित्तिजति, परिसाडणाकरणं जहा संखगं परिसाडणाए णिवतिजति, संघातपरिसाडणाकरणं जहा सगडं संघातणाए पडिसाडणाए य णिविचिजति, व संघाती व परिसाडो जथा धूणा उड़ा तिरिच्छा वा कीरति, जीवउत्तरकरणं गतं । जीवपयोगकरणं सम्मत् ।। इदाणिमजीवप्पयोगकरणं जंज णिजीवाणं कीरति जीवप्पयोगतो तं तं । यण्णाति रूवकम्मादि वावि तमजीवकरणंति ॥१॥ वष्णकरणादि जहा बत्थाणं कुसुंभरागादि कजति, रूपकम्माति वनि कट्ठकम्मादिरूवा कजंति, अजीवप्पयोगकरणं गतं, पयोगकरणं परिसमाप्तं ।। इदाणिं विस्ससाकरणं-विस्रसेति कोऽर्थः?, वित्ति विपर्यये अन्यथाभाव इत्यर्थः, अथवा सृ गती, विविधा गतिर्विश्रसा, एत्थ णिज्जुतिगाथा 'खंधेसु अ दुपदेसादिएसु अब्भेसु विज्जुमाईसु । णिप्फावगाणि दब्वाणि तं जाणसुवीससाकरणं' ॥ ॥ तं विस्मसाकरणं दुविधं-सादीयं अणादीयं च, अणादीयं जधा धम्माधम्मागासाणं अण्णोण्णासमाहाणंति, णणु करणमणादीयं च विरुद्धं, भण्णती ण दोसोऽयं, अण्णोण्णसमाधाणं जमित्थं करणं, ण णिवत्ती, अथवा परपच्चयादुपचारमानं करणं यथा गृहमाकाशीकृतं, उत्पन्नमाकाशं विनष्टं गृहं, गृहे उत्पन्ने विनष्टमाकाशं । इदाणिं सादीय विस्ससाकरणं, तं दुविध-चक्षुफासियं अचक्खुफासियं च, जं चक्खुमा दीसति तं चक्खुफासिय, तं अन्भा अन्भरुक्खा एवमादि,चक्खुसा जंण दीसंति
PASSANILIUID
BACHIEN
INDI
a rahattamiltin A I IME
ANSIDE
अनुक्रम
NAR
[24]