________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [-], नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मला
आरंभ
संभृतादि
प्रत सूत्रांक ॥४३७४७२|| दीप अनुक्रम [४३७४७२]
श्रीसूत्रक
बद्धाओ धणियचंधणबद्धाउ करेति, एतेषां आरंभसंयुचा कामा, हिंसादिआरंभेन संवृत्ता, आरंभसंभुता कामा अथवा समता तामणि: || नाम आरम्भ एपा संमतः, कथं आरंमि णिस्सिया तिष्ठन्ति, सालिसं, उक्तं हि-आरंभारंभकर्माणि, श्रान्तः श्रान्तः पुनः पुनः। तथा ।।२९१॥
न ते प्राणैरपि परिरक्षिता जराज्याध्युदये दुःखोदये वा मृतौ वा प्राप्ते तस्मान्दुरखान्मोचयन्ति, न च नरकादिपु प्राप्तस्य ततो नरकादिपु दुःखाद्विमोचयति । आघातं किचमाघेतुं'सिलोगो॥४४०॥आहन्यतेऽनेनेति आघाएत्ति, मरणमित्यर्थः, आघाते | आघातस्य वा कृत्यं मरणकल्यमित्यर्थः, आधाते शरीरं संस्कारयित्वा दहंति मृतकल्यानि चास्य पितृपिंडादीनि आघाएति तमाध्याय
कुर्वति, महिपच्छागाद्याश्च वध्यन्ते, करकतभक्तानि कुर्वन्ति, उक्तं हि-'अवहत्थेण य पिंडं परिपिंडेऊण पत्थरेंतस्स ।' इत्यादि। | मरणकृत्यं, अथवा आघेतुं-काऊण तं पणिधाय, ये तस्य भ्रातृपुत्रादयो दायादाद्या जीति शब्दादिविषयैपिणो तेन मृतधनेन
वयं भोगान् भोक्ष्यामहे, अज्ञातयोऽपि दासभृत्यमित्रादयः तत् च्युतं धनं तर्कयन्ति, अपुत्राणां च मृतकूटं राजा गृह्णाति, एवं वै | राज्यादिसामन्यं, अपणे हरंति तं वित्तं अन्य इति अन्य एव दायादाद्याः मृत्यराजचोरादयः, हरंति वा विभयंति वा जाति वा एगहुँ, उक्तं च-'ततस्तेनार्जितैर्द्रव्यदीरैश्च परिरक्षितैः । क्रीडन्त्यनेन राजानः (न्ये नरा राजन्) हएतुष्पा ह्यलंकृताः ॥ १॥ कर्म अस्यास्तीति कम्मी, तत्कर्माय स्वकर्मनितितां गतिं प्राप्य, तत्कर्मफलमन्वेपति । 'माता पिता पहुसा भाता' सिलोगो ॥४४१।। उरसि भवा औरसाः औरसा अपि ताच तके न त्राणाय, कि क्षेत्रजातादयः?,'णालं ते मम ताणाए' यथैव मात्रादयो न त्राणाय सम्बन्धेन तथैवारम्भपरिग्रहावपि न त्राणाय, विपयाच णालं भवते मम ताणाए, लुप्यमानस्येति शारीरमानसे| दुःखैदर्मिनस्सु इहभवेऽपि न तावत्राणाय किात परभव इति, कालसोअरिअपुत्तो मुल सो अभयकुमारसखा श्रावक
॥२१९॥
[232]